________________
__- 1. भूतामसूत्र हतो हन्तारं हिनस्तीति संवद्धा वैरपरम्परा । यतो हि-हिंसा पापमुत्पादयति, पापफलं दुःखमिति हेया हिंसा हिताभिलापिभिरिति ॥७। मूलम् संपरायं णियच्छंति अत्तदुक्कडकारिणो। . ---रागदोलस्सिया बाला पावं कुब्वति. ते बहुं । . “छाया-सापरायकं नियच्छन्ति आत्मदुस्कृतकारिणः। - · रागद्वेषाश्रिता वाला पापं कुर्वन्ति ते बहुः ॥८॥ • अन्वयार्थः-(अत्तदुक्कडकारिणो) आत्मदुष्कृतकारिणः-स्वपापविधायिनः सन्तः (सपराय :णियच्छंति) साम्परायिकं कर्म नियच्छन्ति-बध्नन्ति (रागदोस. जीव मारने वाले को मारता है । इस प्रकार जो परम्परा चल पड़ती है, उसका सैकड़ों भवों तक अन्त नहीं आता । हिंसा पाप को जन्म देती है और पाप दुःख का जनक होता है। अतएव जो अपना हित चाहते हैं, उन्हें हिंसा का सर्वथा त्याग करदेना चाहिए |७||
'संपराये इत्यादि। .. शब्दार्थ--अत्तदुक्कडकारिणो-आत्मदुष्कृतकारिणः'. स्वयं पापकरने वाले जीव 'संपरायं नियच्छंति-सांपरायिकम् नियच्छन्ति': सांपराधिक कर्म बांधते हैं 'रागदोसस्सिया ते. बाला-रागद्वेषाश्रिता ते बाला:' राग और-द्वेष के आश्रयले वे अज्ञानी 'बहु-पावं कुवंति-पहु पापं कुर्वन्ति' बहुत.पापकर्म करते हैं ॥८॥ . --अन्वयार्थ--स्वयं पाप करने वाले जीव साम्पराधिक (संसार-परि
ન્મમાં તે જીવ મારનારને મારે છે. આ રીતની જે પરંપરા ચાલુ થાય છે તેને અંત સેંકડે ‘ભ સુધી અવતો નથી. હિંસા પાપને ઉત્પન્ન કરે છે, भने पाय॥२' हाय छे. तेथी से। पातानु हित छे छे तेथे હિંસાનો હંમેશાં ત્યાગ કરવો જોઈએ. ઘણા
'संपराय' इत्यादि
शहा---'अत्तदुकंकारिणो -आत्मदुष्कृतकारिण' पोते पा५ ४२वावा, ७. 'संपराय नियच्छं ते-तापरायिकम् नियच्छन्ति' - सां५२॥ िभ मांधे छ 'रागदोसस्त्रिया ते बाल'-रागद्वेषाश्रिताः ते बालाः' २१ भने-द्वेषनामाश्रयथा..ते. मज्ञानियो 'बहु पावं कुव्वंति-बहु पापं कुर्वन्ति' घ[-१४ या५ ४ ४२. छे ॥८॥ '' અન્ડયા–સ્વયં પા૫કૅરવા વાળો છવ સોંપાયિક સંસારના