________________
- समार्थबोधिनी टीका प्र. श्रु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम्
"आरतः - इहलोके सुखार्थम् पिरओ' 'परतः परलोकाय परलोकमुखाय वा दुहा वि' द्विधाषि-स्वयं करणेन, परकारणेन च । स्वयमाचरन्तिः परद्वारा कारयन्ति च। रागद्वेषान्धःपुरुषो मनोवाक्कायैः, तथा शरीरशक्तत्यभावे वचनेन केवल 'मनसा वा, ऐहिकपारलौकिकयो द्वयोरेवं कृते प्राणिघात स्वयं करोति कारयतीति भावः ॥ ६॥
हिंसाजनितपापस्य फलं दर्शयति- 'वेराइ कुम्बई वेरी' इत्यादि । 'मूलम् - पेराई कुव्वई 'बेरी, तओ वेरेहि रज्जई | - पीवोवगाय आरंभा दुक्ख फासा य अंतसो ॥७॥
१०
11
छाया - वैराणि करोति वैरी ततो वैरैः रज्यते ।
"
'
पापोपगाश्च आरम्भा दुःखस्पर्शाश्व अन्तशः ॥ ७ ॥
"
t
ह
-
इस विषय में कालशौरिक का उदाहण प्रसिद्ध है । वे इस लोक के सुख के लिए और परलोक के सुख के लिए दोनों प्रकार से अर्थात् स्वयं घात करके और दूसरों से घात करवा कर प्राणियों की हिंसा करते हैं। आशय यह है कि राग और द्वेष से अन्धा पुरुष मन, वचन, hi से और शारीरिक शक्ति न हो तो सिर्फ 'वचन से या केवल मन से, इस लोक और परलोक के लिए स्वयं जीववध करता है और दूसरों से भी करवाता है ||६||
★
- अब हिंसा जनित पाप का फल दिखलाते
1
'वेराइं कुब्बई बेरी' इत्यादि ।
'शार्थ -- 'वेरी वेराई कुबह-बैरी वैराणि करोति', जीवघात करनें
આ સખધમાં કાલશૌક રકનું ઉદ'હરણ પ્રસિદ્ધ છે. તેઓ આ લેાકના સુખ માટે અને પરલેકના સુખ માટે બન્ને પ્રકારથી અર્થાત્ સ્વયં ઘાત કરીને તથા ખીજાઓથી ઘ ત કરાવીને પ્રાણિયાની હિંસા કરે કરાવે છે,
કહેવાના હેતુ એ છે કે-રાગ અને દ્વેષથી આંધળા અનેલ પુરૂષો મને, વચન અને કાયા (શરીર) થી અને શરીરિક શક્તિ ન હાય- તા-કેવળ વચન માત્રથી અથવા કેવળ મનથી આ લાક અને પરલેાક માટે વય કરે છે, અને ખીજાએ પાસે પશુ હિંસા કરાવે છે. ૫ ↑ हवे हिंसाथी थ गरा पापनु
વાનીનહુ સા
तावे. वेराई कुबई
2
वेरी' इत्यादि
शब्दार्थ -- वेरी वेराई - कुवई - वैरी वैराणि करोति' वने। घात उपाषाण'
11