________________
समयावधिनी टीका प्र. श्रु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम्
६६६
इत्यादि । तादृशशस्त्र शास्त्राऽभ्यासेन सावये एक कर्मणि तदध्ये तॄणां प्रवृत्तिर्भवति । तदेतत् पूर्वप्रदर्शितशस्त्रशास्त्राभ्यासेन जायमानं वीर्य बालवीर्यमित्यभिधीयते । तथा - एके केचन पापोदयात् 'मंते' मन्त्रान् मारणकार्ये विनियुज्यमानान् अश्वमेघ - नरमेध - गोमेध - श्येनादियागार्थम्, 'अहिज्जंती' अधीयते, तेषामध्ययनं कुर्वन्ति अध्यापयन्ति च । कथंभूतान मन्त्रान् 'पागभूयविहेडियो'' प्राणभूतविहे टकान् प्राणिनः- द्वीन्द्रियादयः भूतानि पृथिव्यादीनि तेषां विविधप्रकारेण हेटकान् मारकान् मन्त्रान् पठन्तीति ॥ ४ ॥
मूलम् - मायिणो कट्टु माया य कामभोगे समारभे । हंता छेत पगर्भिता आयलायाणुगामिणो ॥ ५ ॥
छाया - मायिनः कृत्वा मायाथ कामभोगान् समारभन्ते । हन्तारश्छेत्तारः प्रकर्त्तयितार आत्मसातानुगामिनः ॥५॥
'कामादि विषयक अशुभ अनुष्ठान ही उस शास्त्र का विषय है । जो ऐसे शस्त्र या शास्त्रका अभ्यास करते हैं, उनकी प्रवृत्ति सावद्य कर्मों - में ही होती है इन शास्त्रों के अभ्यास से उत्पन्न होनेवाला वीर्य बालवीर्य कहलाता है । तथा कोई कोई लोग पापकर्म के उदयसे मन्त्रों को मारण कार्य में प्रयुक्त करते हैं और अश्वमेध, नरमेध, गोमेध, एवं श्येनयाग आदि में प्रयुक्त करने के लिये उन्हें पढते हैं और पढाते हैं वे मंत्र कैसे है ? सोकहते हैं- 'प्राणभूयविहेडिगो' दीन्द्रियादिप्राणी, और पृथिवी आदि भूतों को मारने वाले हैं ऐसे मन्त्रों को पढ़ते पढाते हैं ||४||
વિષય છે. જેએ આવા પ્રકારની શસ્ર વિદ્યા અથવા શાસ્ત્રનેા અભ્યાસ કરે • છે, તેએની પ્રવૃત્તિ સાવદ્ય કર્મોમાં જ હાય છે. આવા પ્રકારના શાઓના અભ્યાસથી ઉત્પન્ન થવાવાળા વીને માલવીય કહેવામાં આવે છે.
? તથા કાઈ કાઈં લેાકેા પેાતાના પાપ કર્મના ઉદયથી મત્રાને માર
भां प्रयुक्त-रे छे, भने अश्वमेध, नरभेध, गोभेष, मने श्येन यांग વિગેરેમાં પ્રયુક્ત કરવા શીખે છે. અને શીખવાડે છે. એ મત્રો કેવા છે ? "ते अतावतां हे छे- 'पाणभूयत्रिहे डिणा मे इन्द्रिय वगेरे आशी पृथ्वी माहि ભૂતાને મારવા વાળાહાય છે. તેવા મંત્રોને શીખેશીખવાડે છે. ૪