________________
દુષ્ટ
सूत्रकृतागसूत्रे
॥ अथाष्टमं वीर्याध्ययनं प्रारभ्यते ॥
गतं सप्तममध्ययनम्, अतः परमष्टममारभ्यते । अस्य चायमभिसम्बन्धः, इह मक्रान्ताऽध्ययने कुशीलास्तद्विरोधिनः सुशीलाश्र व्याख्याताः । एतयोः सुशीलकुशलयोः खुशी कुशीलत्वं च संयमवीर्यान्तरायाणामुदयात्तत्तत् क्षयोपशाच्च भवतीत्यतो वीर्यप्रतिपादनायाऽष्टममध्ययनं प्रारभ्यते । अनेन सम्बन्धेनाऽऽयातस्याऽष्टमाऽध्ययनस्याऽऽदिमा गाथा- 'दुहा वेयं' इत्यादि । मूलम् - हा वेयं' सुक्खायं वीरियं ति पच्चाई |
१०
किंतु वीररसं वीरन्तं कह चेयं पेवुच्चई ॥१॥
छाया - द्विधा वेदं स्वाख्यातं वीर्यमिति मोच्यते ।
किं नु वीरस्य वीरत्वं कथं चेदं हि प्रोच्यते ॥१॥
आठवें अध्ययन का प्रारंभ
सातवाँ अध्ययन समाप्त हुआ। अब आठवाँ प्रारंभ किया जाता है । इसका सम्बन्ध हल प्रकार है- सातवें अध्ययन में कुशील और सुशील साधु की व्याख्या की गई है। सुशील की सुशीलता और कुशील की कुशीलता संयम वीर्यान्तराय कर्म के क्षयोपशम तथा उदय से होती है । अतः वीर्य का प्रतिपादन करने के लिए अष्टम अध्ययन का आरंभ किया जाता है। इस सम्बन्ध से प्राप्त अष्टम अध्ययन का यह आय सूत्र है - 'दुहावे' इत्यादि ।
शब्दार्थ - - ' वेयं वीरयति पच्चह-वेदं वीर्यमिति प्रोच्यते' वे आगे स्पष्टरूप से वीर्य को कहाजायगा 'दुह । सुमखायं द्विधा स्वाઆઠમા અધ્યયનના પ્રારભ
સાતમુ' અધ્યયન સમાપ્ત થયું. હવે આઠમા અધ્યયનના પ્રારંભ કર વામાં આવે છે. આ સ્મૃયયનના સૌંબંધ આ પ્રમાણે છે.—સાતમા અધ્યયનમાં કુશીલ અને સુશીલ સ્વભાવવાળા સાધુનું કથન કરવામાં આવેલ છે. સુશીલનું સુશી‚ પશુ અને કુશીલનુ કુશીલ પણુ સંયમના વીર્યન્તરાયકના ક્ષયેાપશમ તથા તેના ઉદયથી થાય છે તેથી વીય નુ પ્રતિપાદન કરવા માટે આ અઠમા અધ્યયનના પ્રારંભ કરવામાં આવે છે-આ સંબધથી આવેલ આર્ટમા अध्ययनतु पहेलु' सूत्र 'दुहावेय' त्याहि छे.
शब्दार्थ –'वेयं वीरियत्ति पच्वइ-वे वीर्यमिति प्रोच्यते' हुवे पछी स्पष्टश्पथी वीर्यतु' अथवामां आवशे. 'दुहा सुक्खायं द्विधा स्वाख्यातम्'