________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ७ उ.१ कुशीलवतां दोषनिरूपणम् . अन्वयार्थः--(सायं च पायं अगणि संता) सायंकाले प्रात: प्रभावकार 'अग्नि स्पृशन्तः अग्निहोत्रादिकं कुर्वन्तः (जे) ये (हुएष सिद्धि मुदाहरन्ति) हुतेंन -हवनेन सिद्धि मोक्षमृदाहरंति, कथयन्ति तेऽपि मृषाशदिन एवं यतः (एवं सिका सिद्धि) एवं हुतेन यदि सिद्धि मोक्षः स्यात् भवेत् । तदा (अगणि फुसंताप कुकम्मिणंपि हवेज्ज) अग्नि रपृशतां कुकर्मिणाम् अङ्गारदाहककुंभकारादीनामपि सिद्धिर्भवेदिति ॥१८॥. - . .. टीका-'जे' ये 'पुरुषाः 'हुएण' 'हमनेन 'अग्निहोत्री जुहुयात्स्वर्गकाम: एताहशविधिवाक्यमनुरुध्य, ' अग्गों - हवनीयतादीनां प्रक्षेपात्मकयागारण 'सिद्धिमुदाहरति सिद्धि प्रतिपादयन्ति । यद्यपि-अग्निहोत्रं जुहुयात् इति विधिकुकर्मिणामपि भवेत्' अग्नि का स्पर्श करनेवाले कुर्मियों को भी मोक्ष मिलजाय अर्थात् कुंभकार आदि को भी मोक्ष प्राप्तिहोजाय ॥१८॥ . अन्वधार्थ- सायंकाल और प्रातः काल अग्नि का रपर्श करने वाले अर्थात् होम आदि करने वाले जो लोग होल से लिद्धि मानते हैं, वे भी मृषाभाषी हैं। क्यों कि इस प्रकार से यदि सिद्धि हो तो अग्नि का स्पर्श करने वाले कुकर्मियों को भी सिद्धि प्राप्त हो जाएगी॥१८॥ ____टोकार्थ--कोई कोई लोग 'अग्निहोत्रं जुहुयात् स्वर्गकाम:' अर्थात् स्वर्ग का अभिलाषी अग्निहोत्र करे इस प्रकार के विधियों की प्रेरणा से, हवन के छारा अर्थात् हवन करने योग्य घी आदि को अग्नि में प्रक्षेप करने रूप यज्ञ के द्वारा सिद्धि प्राप्त होना कहते हैं । 'यद्यपि अग्निવાળા કુકમિયોને પણ મોક્ષ મળી જાત અર્થાત્ કુંભાર વિગેરેને પણ મોક્ષની પ્રાપ્તિ થઈ જાય છે ૧૮
સૂત્રાર્થ-જે લેકે એવું કહે છે કે સાયંકાળે અને પ્રાતઃકાળે અનિને સ્પર્શ કરવાથી એટલે કે હોમ હવન કરવાથી મોક્ષ મળે છે, તે લેકે પડ્યું મૃષાભાષી છે, કારણ કે આ પ્રકારે જે મોક્ષ મળતો હોય, તે અગ્નિને સ્પર્શ કરનારા કુકમ ઓને (પાપીઓને પણ મોક્ષ મળતો હવે જોઈએ. ઢા
टी -'अग्निहोत्र जुहुयात् स्वर्गकामः' २५ प्राप्त ४२०' पत। અગ્નિહોત્ર કરે આ પ્રકારના વિધિ વાક્યથી પ્રેરિત થઈને કેટલાક લોકો હેમ હવન દ્વારા એટલે કે અગ્નિમાં આહુતિ આપતા રેગ્યધી આદિ પદા Èને અગ્નિમાં હેમીને અથવા તે પદાર્થોને એનિમાં હોમવા રૂપ યજ્ઞ દ્વારા 'निनु यरन, ४२वाथी सिद्वात- थाय छे. मे माने.