SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ : सूत्रकृताङ्गले उष्ट्राश्च च उदकराक्षसा मनुष्याकृतयो जलचरविशेषाः एते सर्वेपि मुक्ताः भवेयुः , यदि जलस्पर्शेन मोक्षो भवेत्तदा अतः (जे उदगेण) ये वादिनः- उदकेन जलस्पर्शादिना (सिद्धिमुदाहरंति) सिद्धि मोसमुदाहरति कथयन्ति (अट्ठाणमेयं) एतत् अस्थानम् अयुक्तमिति (कुसला वयंति) कुशला तीर्थकरगणधरादयः घदन्ति कथयन्तीति ॥१५॥ , टीका-'मच्छा य' मत्स्याश्च 'कुम्मा य' कूश्चि-कच्छपाः, यच 'सरी.. सिवाय सरीसृपाः-जलसर्पादयः, 'मग्गू य' मद्गवः जलकाकाः 'उद्या उष्ट्राः उष्ट्राकृतयो जलचरविशेषाः, एवम् 'दगरावसा य' जलराक्षसाः-मानुपाकृतयोजलचरविशेषाः। एतेषां मत्स्यादीनां सदैव जलमवगाहमानानां सर्वात्मना जलसंयोगीत् सधे एवं मोक्षो भवेत् यदि जलसंयोगेन मुक्तिं समीहेत, नस्वेवं दृश्यते, श्रूयते, उपपद्यते वा, तस्मात् ये 'उदगेण' उदकेन 'सिद्धि मुदाहरंति' सिद्धियदि जलं के स्पर्श से मुक्ति होती ! अतएव जो वादी जल के स्पर्श से, मुक्ति कहते हैं, वे अयुश्त कहते हैं। ऐसा तीर्थकर गणधर आदि कुशल पुरुषों का कथन है ॥१५॥ टीकार्थ--मत्स्य (मच्छ), कूर्म (कच्छप), सरीसृप (जलसर्प आदि) मद्गु (काक के आकार का जलचर), उष्ट्र (उष्ट्र के आकारका जलचर) उदकराक्षस (जलमानुप की आकृति के जलचर) इत्यादि प्राणी सदैव जल में अवगाहन किये रहते हैं और पूर्ण रूप से जल के साथ उनका संयोग होता है। ऐसी स्थिति में उन्हें झटपट मोक्ष मिल जाना चाहिए! किन्तु न तो ऐसा देखा जाता है, न सुनाजाता है और न संगत ही है। अतएव जो जल से सिद्धि कहते हैं, જળચર પ્રાણમુક્ત ન થઈ જાત ! પણ એવું બનતું નથી, તેથી જે પર મતવાદીઓ જળના સ્પર્શથી મુક્તિ મળવાનું કહે છે, તેઓ મિથ્યાવાદી જ છે, તેમની તે માન્યતા છેટી જ છે, એવું તીર્થંકર, ગણધર આદિ કુશળ પુરુનું કથન છે. ૧પ . --भत्रय (मा७९i), भ (8121), सरीस५ (सप माह) મદ્ગુ (કાગડાના આકારનું જળચર) ઉદ્ર-ઊંટના આકારનું જળચર ઉદક રાક્ષસ (માણસના જેવા આકારનું જળચર), ઈત્યાદિ પ્રાણીઓ સદા પામાં જ નિવાસ કરતા હોય છે, અને પાણી સાથે તેમને પૂર્ણ રૂપે સગ હોય છે. જે જળના સ્પર્શથી મુક્તિ મળતી હત, તે આ પ્રાણીએને તે તરત મેક્ષ મળી જ જોઈએ. પરંતુ એવું કદી જોવામાં પણ
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy