SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. शु. अ. ५ उ. २ नारकीय वेदनानिरूपणम् પ્રવર अन्वयार्थः - ( एवं ) एवमनेन नरकप्रकारेण (तिरिकखे) तिर्यक्षु (मणुयाम रेस) मनुजाऽमरेषु (चतुरंतऽर्णतं ) चातुरन्तमनन्तं चातुरी विक्रमनन्तं संसार (तयबिवागं ) तदनुविपाकं तदनुरूपं कर्मफलं (स) सः - संयतः (एयं ) एतत् (स) सर्व - (इति वेदत्ता) इति वेदयित्वा ज्ञात्वा (कालं कंखेज्ज) कालं पण्डितमरण कांक्षेत प्रतीक्षेत तथा (धुवमाचरेज्ज) ध्रुवं संयमम् आचरेत् पालयेदिति ॥ २५॥ ܕ ܐ - टीका- ' एवं ' नरकवत् अशुभकर्मकारिणाम् 'तिरिक्खे' तिर्यक्षु 'मणुयाम रेसु' मनुजाऽमरेपु 'चतुरंवं' चातुर्गतिकम् - नरकनरामर तिर्यग्ररूपम् (अनंतं) अनन्तम्अन्तरदितम् ' वयणुव्विवागं तदनुरूपं विपाकम् - वत्तद्गतिजनितं फलं 'स' स विद्वान् 'एयं' एतद् 'सच' सर्वम् पूर्वोक्तरीत्या 'इति' इति तीर्थकर निरूपितप्रकारेण 'वेदत्ता' विदित्वा - ज्ञात्वा 'कालं कंखेज्न' कालं कांक्षेत - पंडितमरणरूपकालस्य _adai कुर्यात् । तथा 'धु' ध्रुवम् संयमम् 'आचरेज्ज' आचरेत् । अयं भावःको 'इति वेदहप्ता - इति वेदयित्वा' तीर्थकर निरूपित प्रकार से जानकर 'कालं कंखेज्ज - कालं कांक्षेत' अपने पण्डितमरण की प्रतीक्षा करे और 'धुवमाचरेज्ज-ध्रुवमाचरेत् संयम का पालन करे ||२५|| अन्वयार्थ -- इसी प्रकार अर्थात् नरक के जैसे तिर्यञ्च, मनुष्य और देवगति एवं चारनि वाले संसार को एवं उसके अनन्त विपाक को जाने । वुद्धिमान् संयमवान् पुरुष यह सच जानकर पण्डितमरण की इच्छा करता हुआ संयम का पालन करे ॥२५॥ टीकार्थ--अशुभ कर्म करने वालों को नरक के जैसे तिर्यच, मनुष्य तथा देवगति में जो चातुर्गतिक एवं अन्तहीन विपाक होता है, उसको पूर्वोक्त प्रकार से, तीर्थकर द्वारा की गई प्ररूपणा के अनुसार जानकर पण्डित मरणरूप काल की प्रतीक्षा करे और संयम का आचरण करे । ‘एयं-एतत्' मा ‘सव्वं सर्वम्' मधी वाताने 'इति वेदइत्ता - इति वेदयित्वा' तीर्थ ४२ नि३चित प्रहारथी लगीने 'कालं कंखेज्ज - कालं कांक्षेत' पोताना पंडितभरयुनी प्रतीक्षा ४३ भने 'धुवमाचरेज्ज - धुनमाचरेत्' सत्यमनु' पालन ४२ ॥२५॥ સૂત્રા—નરકગતિની જેમ તિર્યંચ, મનુષ્ય અને દેવગતિના અનન્ત ચાર ગતિવાળા સસારના વિપાકને પણ મુનિએ સમજવા જોઇએ. આ સ્વરૂપને ખરાખર જાણી લઈને, બુદ્ધિમાન મુનિએ મરણુ (પ'ડિત મરણ) સુધી સંયમનુ પાલન કરવું જોઇએ. ઘરપા ટીકા”અશુભ કર્મ કરનાર જીવને નરક તિચ, મનુષ્ય અને ઢેલું. ગતિ રૂપ ચતુતિ'ક સંસારમાં, અશુભ કમના અશુભ ફળ રૂપ અનન્ત વિપાક ભેગવવા પડે છે. તીર્થંકરા દ્વારા પૂર્વોક્ત પ્રકારે આ વિપાકની જે
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy