SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ समर्थवोधिनी टीका प्र. श्रु. अ. उ. ५ . २ नारकीय वेदना निरूपणम् ४४७.. अन्वयार्थः -- (धीरे धीरो- विद्वान - मेधावी मुनिः (एयाणि नरगाणि) एतान् नरकान् ( सोच्चा) श्रुत्वा (सन्नलोए) सर्वलोके (किंचण ) कंचनापि प्राणिनं त्रस स्थावरं वा (न हिंसए) न हिंस्यान सारयेत् किन्तु (एवदिट्ठी) एकान्तदृष्टिः सर्व-जीवादितत्वेषु विश्वासं कुर्वन् (अपरिग्गहे उ) अपरिग्रहस्तु - परिग्रहरहितः (बुज्झिज्ज) बुद्धचेत अशुभकर्म तत्फलं च जानीयात् ज्ञात्वा च (लोयरस) लोकस्य -अशुभकर्मकारिणो जनस्य कपायलोकस्य वा ( बसं न गच्छे) वशं न गच्छेत् ॥२४॥ 73 टीका- 'धीरे' धीरो विद्वान् - परिषदजयनशीलो मेधावी सुनिः 'एयाणि', एतान् 'णरगाणि' नरकान् 'सोच्चा' श्रुत्वा 'सव्वलोए' सर्वलोके, प्राणिनिवहे 'किंचन' कमपि, संस्थावरं सूक्ष्मवादरमपर्याप्तपर्याप्त वा प्राणिनम् 'न हिंसए' - होकर वुज्झिज्ज - बुद्धयेत' अशुभ कर्म और उसका फल समझे अथवा बाघों को जाने और जानकर 'लोय्स्स' लोकस्य लोकके अथवा कषाय लोकके 'चसं न गच्छे-वशं न गच्छेत्' वशवर्ती न बने ॥ २४ ॥ अन्वयार्थ --इन नरकों के स्वरूप को सुनकर मेवानी मुनि सम्पूर्ण लोक में (स्थित) किसी भी नस या स्थावर प्राणी की हिंसा न करे । जीवादि तत्वों पर निश्चल श्रद्धा रखता हुआ, परिग्रह से रहित होकर अशुभ कर्म और उसके करने वाले लोक और उसके फल को जाने और इन्द्रिय कषाय आदि के वशीभूत न हो ||२४|| टीकार्थ-- धीर अर्थात् परीषहों का विजेता विद्वान् मुनि नरकौं के स्वरूप को सुनकर सर्वलोक में किसी भी त्रस स्थावर सूक्ष्म यादर या पर्याप्त अपर्याप्त प्राणी की विराधना न करे अर्थात् किसी भी f अपरिग्रहस्तु' परिश्रड्थी वडित थ ने 'बुज्झिज्ज-बुद्धचेत' अशुल भु' अने तेभनु, ३ज समने अथवा उषायाने भो भने लगीने 'लोयस्स - लोकस्य' सोना अथवा उषाय सोना 'वसं न गच्छे-वशं न गच्छेत्' वशवर्ती ना मने ॥२४॥ C સૂત્રા—નરકાના આ સ્વરૂપનું શ્રવણુ કરીને મેધાવી મુનિએ સમસ્ત લાકમાં રહેલા કાઈ પણ ત્રસ કે સ્થાવર પ્રાણીની હિંસા કરવી જેઈએ નહી તેણે જીવાદિ તત્ત્વાના વિષયમાં અડગ શ્રદ્ધા રાખીને પરિગ્રહના પરિત્યાગ કરવે જોઈએ, અશુભ કર્મ કરનાર જીવાને કેવુ' ફળ મળે છે, તે જાણી લઈને તેણે કષાયાને જીતવા જોઇએ અને ઇન્દ્રિયાને વશ રાખવી જોઇએ. રજા ટીકા”—નરકાના સ્વરૂપનું તથા નામ્કાની કરુણ દશાનું. આ વર્ણન સાંભળીને . ધીર-પરીષહા પર વિજય મેળવનાર વિદ્વાન મુનિએ સમસ્ત
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy