________________
-
समयार्थवोधिनी टीका प्र. श्रु. अ. उ. ५ सू. २ नारकीयवेदनानिरूपणम् ....४४२. स्त्राणविवर्जिताः 'उक्कमणं करेंति' उत्क्रमणं उत्प्लवनं कुर्वन्ति सदा तत्र तरन्त एवं सतिष्ठन्ते । सदाजळपती नाम्नी नरकस्यैका नदी विद्यते । सा चाऽतिदुःखदायिनी, तज्जलं क्षारपूयरुधिराविलं सर्वदा भवति । तथा तापितविलीन लौहवा अयुष्णज यती । तादृशनयां गता नारकाः परमदु ख मनिका क्षेत्रवेदनामनुभवन्तः सईदैछ प्लवन्तीति भावः ॥२१॥ मूलम्-एयाई फासाई फुसंति बालं, निरंतरं तत्थ चिट्रितीयं । ण हम्ममाणला होइ ताणं, एंगो लथं पञ्चहोइ दुवं ॥२२॥ छाया- एते स्पर्शाः स्पृशन्ति बाल निरन्तरं तत्र चिरस्थितिका । -:
न हन्यमानस्य तु भवति त्राणयेक स्वयं प्रत्यनुभवति दुःखम् ॥२२॥ आशय यह है-नरक में सदाजला नाम की एक नदी है। वह घोर दाख देने वाली है। उसका जल सदैव क्षार पीज एवं रक्त से व्याप्तरहता है। तपाए और पिघले लोहे के समान अतीव उषा जलवाली है । उस नदी में गिराए हुए नारक अतिशय विषय क्षेमवेदना को. अनुभव करते हुए उछलते रहते हैं ॥२१॥
उद्देशक के अर्थ हा उपसंहार करते हुए सूत्रकार पुनः नरक के. स्वरूप को ही दिखलाने के लिए कहते हैं--'एयाई' इत्यादि। ___ शब्दार्थ-'तत्थ-तत्र' उस नरक में 'चिहिनीयं-चिरस्थितिकम् दीर्घकालपर्यन्त निवास करने वाले अर्थात् पल्योपम सागरोपम काल तक निवास करनेवाले 'बालं-बालम्' अज्ञानी नारकी जीव को 'एयाई एते' पूर्वोक्त ये उपर्युक्त 'फासाई-स्पर्शाः' स्पर्श अर्थात् दुःख निरंतरं
આ કથનને ભાવાર્થ એ છે કે નરકમાં સદાકલા નામની એક નદી છે તે નદી નારકેને ખૂબ જ દુઃખદાયક થઈ પડે છે. તેનું પાણી સદા ક્ષાર, લેહી અને પથી વ્યાપ્ત રહે છે તપાવીને ઓગાળેલા લેઢા જેવાં તે ઉમણે પાણીવાળી નદીમાં નારકેને ધકેલી દેવામાં આવે છે. બિચારા નારકને અતિશય વિષમક્ષેત્રવેદનાને અનુભવ કરવા થકી તે નદીમાં ઉછળતા રહેવું પડે છે. પારના
આ ઉદેશકના વિષયને ઉપસંહાર કરતા સૂત્રકાર કહે છે'एयाई'' त्यादि
शंvat:-'तत्थ-तत्र' ते २४मा 'चिरद्वितीयं-चिरस्थितिकम्' Rioustom પર્યન્ત નિવાસ કરવાવાળા અર્થાત્ પલ્યોપમ સાગરોપમ કાળ સુધી નિવાસે ४२पा 'बाल-बालम्' अज्ञानी नावाने 'एयाई-एते' मा पथुप्रत 'फासाई-स्पर्शाः' ५५ मर्थात् : 'निरंतरं-निरन्तरम्' सहा
सु० ५६