SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्रे. श्रु. अ. ५ उ. २ नारकीयवेदनानिरूपणम् ४२९ । अन्वयार्थ:-(वाला) बाला बालवत् पराधीनाः नैरयिका (बला) बलात्-बलात्कारेण (पविज्जल) पदीप्तनला रुधिरकईभेन पिच्छिलां (कंटइल) कण्टाविलां-कण्टकयुक्ताम् (महंत) महती-विशाला (भूमि) भूमि-पृथिवीम् (अणुकर्मता) अनुक्राम्यमाणाः परमाधार्मिकैथाल्यमानाः (समीरिया) समोरिताः-पापकर्मणा नोदिताः (विवद्धतप्पेदि) दिवध्यतः (विसणणचित्ते) विषण्णचित्तान् (कोहवलिं करिति) कोवलिं खण्डशः कृत्वा नगरवलिं कुर्वन्ति, नगरवलिवदितस्ततः क्षिपंतीत्यर्थः ॥१६॥ टीका-'वाला' बाला:-बालका इव परतंत्रास्ते नैरायका जीवाः परमाधार्मिकद्वारा, 'वला' वलात्-वलात्कारेण 'पविजले' प्रदीप्तनलां अतिपिच्छिलाम् , पंकादिभिराविलाम् । 'कंटइल' कण्टाविलाम् , वज्रकण्टकैराकुलाम् , 'महंत' महतीमतिशयेन विस्तृताम् । 'भूमि' भूमि-भूमितलम् । 'अणुक्कमंता' अनुक्राम्यमाणाः प्रेरणया चाल्यमानाः। यद्यपि तादृशभूमौ गन्तुमिच्छा नास्ति, तथापि परमाधार्मिकैवलाच्चाल्यमानाः । 'सपीरिया' समीरिताः-पापकर्मणा परमाधार्मिकमेरिताः । 'विवद्ध___अन्वयार्थ-पालक के समान पराधीन नारक जीवों को परमाधामिक जबर्दस्ती दरके रुधिर की कीचड़ ले व्याप्त, कंटकाकीर्ण और विस्तृत भूमि पर चलाये जाते हैं। पापकर्न से प्रेरित परमाधार्मिक अनेक प्रकार से बांधकर विषण्णचित्त उन नारकों को खण्ड खण्ड करके नगरबलि के समान इधर उधर फेंक देते हैं ॥१६॥ ___टीकार्थ-जैसे बालक प्रत्येक बात में पराधीन होता है, उसी प्रकार नारक भी पराधीन होते हैं । अतएव उन्हें यहां 'बाला' अर्थात् बालक कहा गया है। उन बाल नारकों को परमाधार्मिक असुर जबर्दस्ती से पंक ले परिपूर्ण और वज़मय काटों से युक्त, अत्यन्त विस्तृत भूमि ' સૂત્રાર્થ–બાલકના સમાન પરાધીન નારક અને પરમધાર્મિક બળ જબરીથી લોહીના કીચડથી વ્યાપ્ત, કાંટાઓથી છવાયેલા વિસ્તૃત માર્ગ પર ચલાવે છે. નારકનાં પાપકર્મોને બદલે આપવાને તૈયાર થયેલા તે પરમધામિકે, અનેક પ્રકારનાં બંધનોથી બાંધીને વિષાદયુકત ચિત્તવાળા તે નાના ટુકડે ટુકડા કરી નાખીને, નગરબલિની જેમ તે ટુકડાઓને ચારે દિશામાં ફેંકી દે છે. ૧દા ટકાઈ જેવી રીતે બાલક પ્રત્યેક બાબતમાં પરાધીન હોય છે, એ જ પ્રમાણે નારકો પણ પરાધીન હોય છે. તે કારણે તેમને અહી “બાલ (અજ્ઞાન) કહેવામાં આવેલ છે. તે બાલનારકેને પરમધામિકે બળજબરીથી કીડ અને વજીમય કાંટાથી આચ્છાદિત વિસ્તૃત ભૂમિ પર ચલાવે છે. જો કે એવી
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy