________________
४२४
सूत्रकृताङ्गसूत्रे
अन्वयार्थ :- (बालस्स) वालस्य - अज्ञानिनः (पट्टी) पृष्टि (वहेण) व्यथेन लकुटादिप्रहारेण (भजंति) भञ्जन्ति त्रोटयन्ति (अयोधणेहिं) अयोधनैः - लोहघनैः (सीसंपि) शीर्ष मवि - मस्तकमपि (विदेसि ) भिन्दन्ति चूर्णयन्ति ( भिन्नदेहा) भिन्नदेहाश्चूर्णिताः (ते) ते नारकाः ( तचाहिं आराहि) तप्ताभिराराभिः (फळ व तच्छा) फलकमित्र तष्टाः काष्ठखण्डमित्र तत्कृताः (नियोजयंति ) नियोज्यन्ते तप्तत्रपुपानादिकर्मणि व्यापर्यन्ते इति ॥ १४ ॥
टीका- 'वालस्स' बालस्य - अविवेकिनः 'पुट्ठो' पृष्टिस् शरीरपृष्ठभागम् 'वहेण' व्यथेन, दण्डादिप्रहारेण 'भंनंति' भञ्जन्ति- प्रोटयन्ति परमधार्मिकाः । जीवों को 'तत्ताहि आराहि-तप्ताभिराराभिः' तपे हुए आरों के द्वारा 'फल व तच्छा - फलकमिच तष्टा' काष्ठ के टुकडे के जैसे छीलकर पतले किये हुए नारकों को 'पियोजयंति - नियोज्यन्ते' उष्ण सीसे के पीने के लिये प्रवृत्त किये जाते हैं ||१४||
अन्वयार्थ - लकडी आदि के प्रहार से अज्ञानी नारकों की पीठ तोड दी जाती है । लोहमय घनों से मस्तक चूर्ण कर दिया जाता है । छिन्न भिन्न देहवाले उन नारकों को आरों से काट के पटिये के समान छीलकर पतले किये जाते हैं और तपे हुए शीसे को पीने के लिये विवश किये जाते हैं || १४ ||
टीकार्थ- परमधार्मिक उन अविवेकी नारकों के पृष्ठभाग को दण्डप्रहार से भग्न कर देते हैं, लोहे के मुद्गरों का प्रहार करके उनके यूर्शित ४री दीर्घ छे, सेवा 'वे तान्' ते नार वने 'तत्ताहि आराहितप्ताभिराराभि' तस मारोना द्वारा 'फलगंव तच्छा-फलकमिव तष्टाः' साडाना टुकुंडानी प्रेम छोसीने पाता उरेस नारजेने 'नियोजयंति - नियोज्यन्ते' गरभ સીસુ પીવા માટે પ્રવૃત્ત કરવામાં આવે છે !૧૪
સૂત્રા પરમાધાર્મિ કૈા લાકડી આદિના પ્રહાર વડે અજ્ઞાન નારકેાની પીઠ તેાડી નાખે છે અને લેઢાનાં મગદળા વડે તેમનાં મસ્તકના ચૂરે ચૂરા કરી નાખે છે, છિન્નભિન્ન શરીરવાળા નારફનાં શરીરને તેએક લાકડાના પાતિયાની જેમ ખેલીને પાતળા કરે છે અને પીગાળેલા સીસાના ઉષ્ણુ રસ તેમને મુળજમરીથી પિવરાવવામાં આવે છે. ૧૪૫
ટીકા—તે નારકોની પીઠ પર ઈંડા મારી મારીને તેને તેડી નાખવામાં આવે છે તથા લાહાનાં મગળ, ગઢા આદિના પ્રહાર - કરી કરીને તેમનાં