________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. ३ नारकीयवेदनानिरूपणम् ४९ मूलम्-चिया महंतीउ समारभित्ता, छभंति ते तं कलणं संतं।
आवट्टती तत्थ असाहुकम्मा, सप्पी जहा पंडियंजोई मज्झे॥१२॥ छाया-चिता महतीः समारभ्य क्षिपन्ति ते तं करुणं रसन्तम् ।
आवर्तते तत्र असाधुकर्मा सपिर्यथा पतितं ज्योतिर्मध्ये ॥१२॥ अन्वयार्थः-(ते) ते-परमाधार्मिकाः (महंतीउ) महतीः (चिया) चिताः (समारभित्ता) समारभ्य-संपाद्य (कलुणं रसंत) करुणं सकरुणं यथा स्यात् तथा रसन्तं क्रन्दनं कुर्वन्तं (छुम्भंति) क्षिपन्ति प्रक्षिपन्तीत्यर्थः (तत्थ) तत्र-तस्यां चितायां (असाहुकम्मा) असाधुकर्मा पापीजीवः (आवदृती) आवर्तते द्रवीभवति (जहा) यथा (जोइमज्जे) ज्योतिमध्ये वह्नौ (पडियं) पतितं (सप्पी) सपि तम् द्रवीभवति तद्वदिति ॥१२॥
'चिया' इत्यादि।
शब्दार्थ-ते-ते' वे परमाधार्मिक 'महंती उ-महती घडी 'चियाचिता' चिता को 'समारभित्ता-समारभ्य' बनाकर 'कलुणं-करुणम्' करुण 'रसंत-रसन्तम' रुदन करते हुए नारकिजीव को 'छुम्भंतिक्षिपन्ति' फेंक देते हैं 'तत्थ-तत्र' उसमें 'असाहुकम्मा-असाधुकर्मा' पापी जीव 'आवदृती-आवर्तते' द्रवीभूत हो जाते हैं जहा-यथा' जैसे 'जोइमझे-ज्योतिर्मध्ये अग्नि में 'पडियं-पतितं' पडा हुआ 'सप्पी-सर्पि:' घी पिघल जाता है ॥१२॥ ___अन्वधार्थ-परमाधार्मिक बडी घडी चिताएँ बनाकर करुण क्रन्दन करते हए नारकों को उनमें झोंक देते हैं। उस चिता में पड़ा हुआ
'चिया' त्या:
शहाथ-'-' ५२मायामिरे 'महंतीउ-महतीः' भाटी 'चिया-चिताः' थितामान 'समारभित्ता-समारभ्य' नावीन 'कलुण-करुणम्' ४३ 'रसंतं-रसन्तम्' २४न ४२॥ ना२६ २ 'छुम्भंति-क्षिपन्ति' ३ छ. 'तत्थ-तत्र' भां 'असाहुकम्मा-असाधुकर्मा' पायी ७ 'आवडती-आवर्त' द्रवीभूत थ६ नय छ 'जहा-यथा' वी शत 'जोइमज्झे-ज्योतिर्मध्ये' मनिमा 'पडियं-पतितं' ५७ 'सप्पी-सर्पि:' घी सागजी लय छे. ॥१२॥
સત્રાર્થ–પરમધામિકે મોટી મોટી ચિતાઓ પ્રજવલિત કરે છે. અને કરુણ આકંદ કરતાં નારકોને તેમાં ફેંકી દે છે જેવી રીતે અગ્નિમાં પડેલું