________________
३९४
1
सूत्रकृताङ्गसूत्रे .लम्-हत्यहि पाएहि य बंधिऊणं, उदरं दिकत्तति खुरासिएहिं। - निहित बालस्स विहतं देई, बैद्धं थिर पिट्टओ उद्धरंति॥२॥ ____ छाया--हस्तेषु पादेषु च बन्धयित्वा उदरं विकर्तपन्ति क्षुरासिभिः ।
गृहीत्वा बालय विहतं देहं वधं स्थिरं पृष्ठतः उद्धरन्ति ॥२॥ अवधार्थः- (हत्थेहि) हस्तेषु (य) च-पुनः (पाए हिं) पादेषु (बंधिऊणं) धयित्वा-परमाधार्मिकाः (खुरासिएहि) क्षुगसिभि:-क्षुरखङ्गैः (उदरं) उदरं (विकतंति) विकर्तयन्ति खण्डयन्ति (बालम्स) बालस्याज्ञा निनो (विहतं देह) विहतं देहं दण्डादिमहारै-जज रितं शरीरं (गिहित्तु) गृहीत्वा (पिट्टो) पृष्ठतः-पृष्ठदेशात् (वद्धं)वधं चर्म (थिरं) स्थिरं बलपूर्वकम् (उद्धरंति) उद्धरन्ति-विदारयन्तीति ।।२।।
'हत्थेहि इत्यादि।
शब्दार्थ---'हत्थेहिं-हस्तेषु' परमधार्मिक नारकी जीवों का हाथ 'य-च' और 'पाएहि-पादेषु' पैर 'वधिजगं-बंधयित्वा' बांधकर 'खुरासिएहि-क्षुरप्रासुभिः' अस्तुरा और तलवार के द्वारा 'उदरं-उदरम्' उनका पेट 'विकतंति-विकतयन्ति' चीर देते हैं 'बालस्स-घालस्य' अज्ञानी ऐसे नारक जीव की 'विहतं देह-विहतं देहं दण्डप्रहार आदि से अनेक प्रकार ताडन की हुई देह को 'गिपिछत्तु-गृहीत्वा ग्रहण करके 'पिट्टओ-पृष्टत:' पृष्ठ माग से 'वर्द्ध-वध्रम्' चमडे को घिरं-स्थिरम्' बलात्कारपूर्वक 'उद्धरंति-उद्धरन्ति' खींचते हैं ॥२॥
अन्वयार्थ--नरकपाल नारक जीवों के हाथ और पैर थाँधकर छुरा और खड्ग से उदर को फाडते हैं । अज्ञानी जीवों के विहत अर्थात्
"हत्थेहि त्याहि
शाय-'हत्थेहि-हस्तेपु' ५२भाधामि ना२४ वोना हाथ 'य-च' भने 'पाएहि-पादेपु' ५॥ बंधिऊणं-बधयित्वा' मांधीन 'खुरासिएहि-क्षुरप्रासुभिः' मस्त। मन तान द्वारा 'उदरं-उदरम्' तमनु 'विकत्तंति-विकतयन्ति' धीरे छे 'वालस्स-घालस्य' अज्ञानी वा न॥२४ नी 'विहतं देहवित देह' ६ प्रहार पोथी भने अरे भार माघेल शरीरने 'गिण्ठित्तुगृहीत्वा' अ५ ४N२ 'पिटुओ-पृष्ठतः पाना मागथी 'बद्धं बध्रम्' यामडीन. 'थिरं-स्थिरम्' मणाला२ .पू 'उद्धरंति-उद्धरन्ति' या ले छे. ॥२॥ - સૂત્રાર્થ–નરકપાલ નારક છેના હાથ અને પગ બાંધીને છરી અને ખડગ વડે તેમનું પેટ ચીરી નાંખે છે. તેઓ અજ્ઞાની જીવેના વિહત (શસ્ત્રોના