SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे काणाम् (सुहोदणीयाणि पयाणि) दुःखोपनीतानि-दुःखोच्चारितानि 'हा' मातः! हा ताते'त्यादिपदानि च श्रूयन्ते (उदिण्णकम्माण) उदीर्णकर्मणः नारकजीवान् (उदिण्ण कम्मा) उदीर्णकर्माणः (ते) ते-परमाधार्मिकाः (पुणो पुणो) पुनः पुनः (सरह) सरभसं-सवेगं (दुहेति) दुःखयन्ति-पीडयन्ति-नारशानिति ॥१८॥ टीका-'से' अथ-अनन्तरम् तेषां नारकजीवानां परमाधार्मिकः रोट्रैः कदर्थ्यमानानाम् 'नगरबहेव' नगरवध इव अतिभयानको हा, हा, रक्ष, रक्ष, त्रीयस्त्र प्रायस्थ, एवं महाशब्दः श्रूयते । यथा नगरवधे संमाप्ते सति नागरिकाः, वालयुववृद्धस्त्री पुरुषाः अतिकरुणमाक्रन्दनशब्दमुच्चैरतिभयानकं कुर्वन्ति तथैव नरके नारकिजीवाः नरकपालैः पीडिताः सन्तः महाभयानकंशब्दं कुर्वन्ति । ताशः-अतिभयानकः शब्दः नरकोपान्ते श्रूयते । 'तस्थ' तत्र नरके 'दुहोव. णीयाणि' दुःखोपनीतानि, दुःखेन पीडया उपनीतानि समुत्पन्नानि 'पयाणि' पदानि-यानि पदानि 'हा मातः ! हा तात ! क यामः किं कुर्मः परमाधार्मिकः है, जैसे हाय मां, हा तात इत्यादि । जिनके कर्म इसी प्रकार उदय में आये हैं ऐसे वे परमाधार्मिक बार बार वेग के साथ उदीर्णकर्माले नारकियों को पीड़ा पहुँचाते हैं ॥१८॥ टीकार्थ-क्रूर परमाधामों द्वारा पीड़ित करने पर नारक जीव भयानक शब्द करते हैं। जैसे नगर के विनाश के समय चिल्लाहट मचती है. बाल, युवा, वृद्ध, स्त्री, पुरुष, सभी नागरिक (नगरनिवासी) अत्यन्त करुणापूर्ण आक्रन्दन करते हैं, उसी प्रकार नरकपालों द्वारा पीडित नारक सदैव अत्यन्त दिल दहला देने वाली चिल्लाहट मचाये रहते हैं। नरक में ऐसे भयानक शब्द सदैव सुनाई देते हैं। वे शब्द दुःख से उत्पन्न होते हैं, जैसे-हार्य मां, हा तात ! कहां जाऊँ क्या करूँ ! नरक ખે અસહ્ય બનવાને કારણે તેઓ હાય મા, હાય બાપ !” ઈત્યાદિ કરુણાજનક શબ્દ બોલે છે. જેમનાં કર્મ આ પ્રકારે ઉદયમાં આવ્યાં છે એવાં નારકેને તે ઉદીર્ણકર્મવાળા પરમાધાર્મિક અસુરકુમાર દે વારંવાર ઉત્સાહપૂર્વક પીડા પહોંચાડે છે. ૧૮ ટીકાર્થ-જેવી રીતે નગરને વિનાશ થાય ત્યારે બાળકે, યુવાને, વૃદ્ધો, ઓિ અને પુરુષના આકંદ સંભળાય છે, એ જ પ્રમાણે પરમધાર્દિકે દ્વારા જ્યારે નારકે પર અત્યાચાર ગુજારવામાં આવે છે, ત્યારે નારકે પણ કરુણાજનક આક્રંદ કરવા મંડી જાય છે નરકમાં આ પ્રકારના હદયને હંચમચાવી નાખનારો શબ્દો સંભળાય છે.–હાય મા ! હાય બાપા ! બચાવે, બચાવે ! કેઈ અમને આ નરકપાલને ત્રાસમાંથી બચાવે ! ક્યાં નાસી
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy