SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ समयार्थवोधिनी टीका प्र. . अ. ५ उ. १ नारकीयवेदना निरूपणम् ३६३... अन्वयार्थः -- (ते) ते नारकाः (तत्थ ) तत्र नरके पच्यमाना अपि (नो चैत्र) नैव (मसीभवंति ) मषीभवन्ति भस्मसात् नेत्र भवन्ति, तथा (तिभिवेपणा) तीव्राभिवेदनया-- (नमिज्जती) न म्रियन्ते किन्तु (तमाणुभागं अणुवेदयंता) तमनुभागं कर्मफलमनुवेदयन्तोऽनुभवन्तः ( इह ) हास्मिन् लोके (दुकडेण) दुष्कृतेन - प्राणातिपाताद्यष्टादश पापस्थानरूपेण ( दुक्खी ) दुःखिनो दुःखभाजः (दुक्खति) दुरुपन्ति पीडयन्ते इति ॥ १६ ॥ - टीका- 'तत्थ' तत्र नरके ते नारकाः नारकजीवा एवमनेकवारं विपच्य माना अपि 'नो नैत्र 'मसीभवति' मषीभवन्ति - अग्निभिर्न भस्मसात् भवन्ति 'तिव्वभिवेघणाए - तीव्राभिवेदनया' नरक की तीव्र पीडा से 'नो मिज्जतीन त्रियन्ते' मरते नहीं हैं किन्तु 'तमाणुभागं अणुवेदयंता-तमनुभागं अनुवेदयन्तः' नरक की उस पीडा को भोगते हुए पाप के कारण वे 'दुक्खी - दुःखिनः' दुःखी होकर 'दुक्खंति - दुःख्यन्ति पीड़ा का अनुभव करते हैं ॥१६॥ अन्वयार्थ - नारकजीव नरक में पचने पर भी भस्म नहीं होते हैं, न तीव्र वेदना से मरते हैं किन्तु अपने कर्मफल को भोगते रहते हैं । वे प्राणातिपात आदि अठारह पापस्थानों का सेवन करने से दुःख के भागी होते हैं ॥१६॥ टीकार्थ - - बेचारे नारक जीव नरक में अनेक बार पकाये जाने पर भी आग से भस्म नहीं होते । तीव्र से तीव्र वेदना के कारण भी मरते तित्राभिवेदनया' नरउनी तीव्र पीडाथी 'नो मिज्जती - न म्रियन्ते' भरतां नथी. परंतु 'तमाणुभा अणुवेदयंता - तमनुभाग अनुवेदयन्तः' नरसुनी ते पीडामे लोगवतां पापना शरये ते 'दुक्खी - दुःखिनः' हुःमी थहने- 'दुक्खंति - दुख्यन्ति' પીડાના અનુભવ કરે છે. ૧૫ સૂત્રા—નરકમાં ગયેલા નારકાને અગ્નિ ઉપર પકાવવામાં આવે છે, છતાં પણુ તેએ ભસ્મ થતા નથી, તીવ્ર વેદનાથી તેમનુ મરણ થતું નથી, પરન્તુ દીર્ઘકાળ સુધી તે તેમનાં કર્માનું ફળ ભાગવ્યા કરે છે, પ્રાણાતિ પાત આદિ ૧૮ પ્રકારનાં પાપેાનું સેવન કરવાને લીધે તેમને આ પ્રકારનાં દુઃખા ભાગવવા પડે છે. ૧૬૫ ટીકા નરકમાં ઉત્પન્ન થયેલા 'નારકેાને અનેકવાર અગ્નિ ઉપર માંસ આદિની જેમ રાંધવામાં આવે છે. આ પ્રકારની તીવ્ર વેદના ભાગવવા છતાં પણુ તેમના શરીર અગ્નિમાં બળીને ભસ્મ થઈ જતાં,નથી–એટલે કે
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy