SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ.१ नारकीयवेदनानिरूपणम् ३५९ अन्वयार्थः-(महाहितावं) महाभितापं (सतंच्छणं नाम) संतक्षणं नाम नरको विद्यते (जत्थ) यत्र यस्मिन् नरके (असाहुकम्मा) असाधुकर्माणः' (कुहाडहत्था) कुठारहस्ताः कुठारं हस्ते कृत्वा (ते नारया) तान् नारकान् (हत्थेहिं पाएहिं य बंधिऊणं) हस्तः पादैश्च बद्ध्वा (फलगंव) फलकं काष्ठमिव (तच्छंति) तक्ष्णुवन्ति-कर्तयन्तीति ॥१४॥ टीका-'महाहितावं' महाभितापम् , महादुखोत्पादकं 'संतच्छणं नाम' संतक्षणं नाम नरकस्थानं संभाव्यते । 'जत्थ' यत्र नरके 'असाहुकम्मा' असाधुकर्माणो निरनुकम्पाः परमाधामिकाः 'कुहाडहत्था' कुठारहस्ताः सन्तः ते नारया शब्दार्थ--'महाहिता-महाभितापम्' महान् संताप देने वाला 'संतच्छणं नाम-संतक्षणं नाम' संतक्षण नामक नरक है 'जत्थ-यत्र' जिस नरक में 'असाहुकम्मा-असाधुकर्माणः' पापकर्म करने वाला 'कुहाडहत्या-कुठारहस्ताः' हाथ में कुहाडा लिये हुए 'ते नारया-तान् नारकान्' उन नारकों को 'हत्थेहिं पाएहि य बंधिऊणं-हस्तैः पादैश्च बद्ध्या ' नारकी जीवों के हाथ और पैर बांधकर 'फलगं व-फलकमिव' काष्ठ की तरह तच्छंति-तक्ष्णुवन्ति' काटते हैं ॥१४॥ अन्वयार्थ अत्यन्त संताप देने वाला संतक्षण नामक नरक है। उसमें परमाधार्मिक हाथ में कुठार लेकर नारकों के हाथ और पैर बांधकर उन्हें काष्ठ की तरह काटते हैं ॥१४॥ टीकार्थ--वहां संतक्षण नामक नरक है जो महान् दुःखजनक है। उस नरक में असाधुकर्मा परमाधार्मिक दयाहीन होकर नारकों के हाथ Avat:--'महाहिताव-महाभितापम्' महान संता५ हेवावाणा 'संतच्छणं नाम-नक्षणं नाम' तक्षय नामनु न२४ छे. 'जत्थ-यत्र'२ न२४मा 'असाहकम्मा-असाधुकर्माण.' ५५४ ४२वावाणा 'कुहाडहत्था-कुठारहस्ताः' डायमां ही ते नारया-तान् नारकान्' ते ना२३ने 'हत्थेहिं पाएहिं य बंधिऊणंइस्तैः पादै च बवा' ना२ ७वाना ७५ भने ५ मांधार 'फलगवफल कमिव' alनी म 'तच्छंति-तक्ष्णुवन्ति' ये छे. ॥१४॥ સૂત્રાર્થ–સંતક્ષણ નામનું એક અતિશય દુખપ્રદ નરકસ્થાન છે. તે નરકમાં ઉત્પન્ન થયેલા નારકોના હાથપગ બાંધીને, પરમાધામિકે તેમને કુહાડી વડે કાષ્ઠની જેમ કાપે છે. ૧૪ ટીકાઈ–હવે સૂત્રકાર સંતક્ષણ નામના નરક સ્થાનની વાત કરે છે. તે સંતક્ષણ નરકમાં જે નારકે ઉત્પન્ન થાય છે, તેમને અંગછેદનની પીડા
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy