________________
समर्थवोधिनी टीका प्र. थु. अ. ५ उ. १ नारकीयवेदना निरूपणम्
३५७
अन्वयार्थः - ( जहिं ) यत्र नरके (कूरकरमा) क्रूरकर्माणः परमधार्मिकाः (चत्तारि अगणीओ समारभित्ता) चतसृपु दिशासु चतुरोऽग्नीन् समारभ्य प्रज्वाल्य (बाल) बालमज्ञानिनारकजीवम् (अभितविति) अभितापर्यंत - ज्वालयन्ति (ते) ते नारकाः ( जीवंतुवजोइपत्ता मच्छा व ) जीवन्त उपज्योतिः अग्निसमीपं प्राप्ताः मत्स्या इव (अभितप्पमाणा) अभितप्यमानाः तापं सहमानाः (तत्थ चिद्वंत) तत्रैव तिष्ठन्तीति ॥१३॥
टीका- 'जहिं' यस्मिन् नरकावासे 'क्रूरकम्मा' क्रूरकर्माणः परमधार्मिकाः 'चत्तारि ' चतसृपु दिशासु- पूर्वपश्चिमोत्तरदक्षिणरूपासु चतुरः 'अगणीओ' अग्नीन 'समारभित्ता' समारभ्य - प्रज्वालय 'वाल' वाले दुष्कृतकारिणम् = महारंभ महापरिग्रहादिकारिणं पञ्चेन्द्रियघातकं मांसभक्षकं च ' अमितविति' अभितापयन्तिप्राप्ताः' अग्नि के पास प्राप्त जीती हुई मछली के समान 'अभितप्पमाणा - अभितप्यमानाः' ताप से तप्स होते हुए 'तत्थ चिड़ंत - तत्र तिष्ठन्ति' वहां उसी नरक स्थान में रहते हैं ॥ १३ ॥
अन्वयार्थ - नरक मैं क्रूर कर्मा परमधार्मिक चारों दिशाओं में चार अग्नियाँ जलाकर उस वाल जीव (नारक) को जलाते हैं । अग्नि के सम्पर्क से वे जीवित रहते हुए उसी प्रकार उस ताप को सहन करते रहते हैं जैसे जीवित मछली ॥१३॥
टीकार्थ -- जिस नरकावास में क्रूरकर्म करने वाले परमधार्मिक देवता पूर्व पश्चिम उत्तर और दक्षिण रूप चोरों दिशाओं में चार अग्नियॉ जलाते हैं और उस महारंभ महापरिग्रह पंचेन्द्रिय घात मीस भक्षण आदि महादुष्कृत करने वाले अज्ञानी नारक को तपाते हैं । वे शक्ती भाछीनी प्रेम ' अभितप्यमाणा - अभितप्यमाना' तायथी तपता થકા 'तत्थ चिद्वैत -तत्र तिष्ठन्ति' त्यां मे४ नरस्थानमा रहे छे. ॥१॥
સુત્રા-નરકમાં ક્રૂર પરમાધાર્મિક દેવે ચારે દિશાઓમાં ચાર અગ્નિએ પ્રગટાવીને તેમાં તે ખાલવેને (અજ્ઞાન જીવાને-નારકેાને) ખાળે છે, અગ્નિમાં મળવા છતાં તેએ મૃત્યુ પામતા નથી, પણ જીવિત રહીને જીવતી માછલીની જેમ તરફડતાં તરફડનાં તે તાપને સહન કરે છે. ૧૩
ટીકા”—તે નકાવાસમાં ક્રૂર કર્યાં કરનારા પરમાધાર્મિક દેવતાએ પૂર્વ, પશ્ચિમ, ઉત્તર અને દક્ષિણુ રૂપ ચારે દિશાઓમાં ચાર અગ્નિએ પ્રજવલિત કરે છે, અને બહાર ભ, મહાપરિગ્રહ, પંચેન્દ્રિયઘાત,માંસભક્ષણ આદિ મહાદુષ્કૃત્ય કરનારા અજ્ઞાની નારકાને તેમાં ખાળે છે, તે નારકે સાં