________________
समयार्थबोधिनी टीका प्र श्र, अ. ५ उ.१ नारकीयवेदनानिरूपणम् ३५३ (जत्थ) यत्र नरकावासे (उड़) कचे (अहे) अधः (तिरियं) तिर्यक् (दिसासु) दिशासु (समाहिओ) समाहितः-सम्यग् व्यवस्थापितः (अगणी) अमिः (झियाई) ध्मायते, एतादृशे नरके नारका व्रजन्तीति ॥११॥
टीका-'अमूरियं नाम' अमूर्य नाम, न विद्यते सूर्यो यस्मिन् सः - अस्यों नरको निविडान्धकारयुक्तः । कुमिमकाकृतिरिति निष्कर्षः । यद्यपि सर्व एव नरकाः सूर्यप्रकाशविरहिता एव भवन्ति तथापि 'महाभिता' महाभितापं-महता तापेन युतम् , सूर्याभावेपि क्षेत्रस्वभावात् 'अंधं तमं अन्धतमसमतिशयान्धकारयुक्त 'दुप्पतरं महंत' दुष्पतरं महान्तम् दुःखेन तत्तुं योग्यम् , तथा एर्वभूतं नरकं क्रूर कर्माणः स्वपापोदयाद् गच्छति । 'जत्थ- यत्र' 'उडूं अहेअं तिरियं दिसामु ऊर्व मधस्तिर्यदिशासु-उपरि नीचैः तिर्यगिति तिसृषु दिक्षु 'समाहिओ' समाहितः सम्यग व्यवस्थापितः 'गणी' अग्निः 'झियाई' ध्मायते अर्धाधस्तियक्ष दिक्षु यत्र जाज्वल्यमानो ज्वलिताग्निः प्रज्वलति तत्र पापिजनाः वजन्तीति भावः ॥११॥ दिशाओं में अग्नि प्रज्वलित रहती है, ऐसे नरक में पापी पाणी उत्पन्न होते हैं ॥११॥
टीकार्थ--जहां सूर्य का अभाव है ऐसा असूर्य नामक एक नरक है जो कुंभिका की आकृति का है । यद्यपि सभी नरक सूर्य के प्रकाश से रहित ही है तथापि वे घोर ताप से युक्त हैं क्यों कि सूर्य के अभाव में भी ताप होना उस क्षेत्र का स्वभाव है । वह नरक निविड़ (भयंकर) अन्धकार से युक्त है, दुस्तर है और महात् है । वहां ऊपर, नीचे तथा तिर्यक दिशाओं में सम्यक प्रकार से व्यवस्थापित अग्नि जलती रहती है। ऐसे नरक में पापीजन पडते हैं ॥११॥ અને તિરકસ દિશાઓમાં અગ્નિ પ્રજવલિત રહે છે, એવી નરકમાં પાપી જે ઉત્પન્ન થાય છે. ૧૧
ટીકાઈ–અસૂર્ય નામના એક નરકને આકાર કુંભિકા જેવો છે. તેમાં સૂર્યને અભાવ છે. જે કે બધા નરકે સૂર્યના પ્રકાશથી રહિત છે, છતાં પણ તે નરકો ઘેર તાપથી યુક્ત છે, કારણ કે સૂર્યના અભાવમાં પણ તે ક્ષેત્રમાં તાપને સદૂભાવ રહે છે. તે ક્ષેત્રનો એવો સ્વભાવ (લક્ષણ) જ છે. તે નરક ઘેર અંધકારથી યુક્ત છે. વળી તે દસ્તર અને મહાન છે. તેમાં ઊંચે, નીચે અને તિર્યમ્ દિશાઓમાં વ્યવસ્થિત- (ગેહવાયેલો) અગ્નિ સતત બળતો જ રહે છે. પાપી લેકે એવા નરકમાં ઉત્પન્ન થાય છે. ૧૧
सु० ४५