SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३५० सू 1 यन्ति । केचन नरकपालाः स्मृतिविप्रनष्टानं त्रिशूलादिना आविध्यं पृथिव्यां वेगेन पातयन्ति । नदीस्रोतोऽभिरुह्यमानाः तद्वेगेनैव तस्मृतः इदानी पुन शूलादिभिर्विद्धाः पृथिव्यां लुठन्तः वां दशमधिगच्छन्तीति त एवं जानन्ति केवनिवेति ॥९॥ मूलम्-केसिं च बंधिन्तु गेले सिलाओ उद्गसि वौलति महालयसि । कैलंबुया वालुय सुम्सुरे य लोलंति पञ्चति अतत्थ अन्ने ॥१०॥ छाया - केषां च बद्ध्वा गले शिलाः उदके व्रोडयन्ति महालये । कलंबुका वालुकायां मुर्मुरे च लोलयन्ति पचन्ति च तत्र अन्ये ॥ १० ॥ wpr fry स्रोत में बहते बहते ही उसके वेग के कारण वे स्मृति से रहित हो जाते हैं, अयं जब उन्हें त्रिशूल आदि से भेदन किया गया और पृथ्वी पर गिरा दिया गया तो उनकी क्या दशा होती होगी ? इस बात को या तो वही जाने अथवा केवली जाने ||९|| शब्दार्थ केसि च गलें - केषां चित् गले' किन्हीं नारक जीवों के गले में 'सिलाओ बंधिन्तु-शिलाः बद्ध्वा' शिलायें बाँधकर 'महालयंसि उदगंसि-महालये उदकें' अगाध जल में 'बोलंति- ब्रोडयन्ति' हुंवाते हैं. तथा 'तत्थ अन्ने - तत्राऽस्ये' दूसरे परमाधार्मिक वहाँ से उनको खींचकर 'कलंबुयावालुमुम्मरे य लोलंति - कलंकीवालुकायां सुम्सुरे च लोलयन्ति' अत्यंत तपी हुई चालु और मुर्मुराग्नि में इधर उधर फिरातें है और 'पचति पचन्ति' पकाते हैं |१०|| - વહેતા જ તેના વેગને કારણે તેઓ સ્મૃતિરહિત થઈ ગયા હોય છે. તે ત્રિશૂળ આદિ ભેાંકી દઇને નીચે પછાડવામાં આવેલા તે નારકીની કેવી દશા થતી ક્રુશે, એ વાત તે તે નારણે જ જાણુના હશે અથવા કેવળી ભગવાને लघुता इथे. ॥॥ शब्दार्थ-'देसि च गले - केषांचित् गले' टेवा नार5 ते गांभां 'सिलाओ धित्तु - शिलाः बदुवा' शिक्षाओ गांधीने 'महालयंसि उदसि - 'महालये उसके' अगाव पालीमा 'बोलंति - ब्रोडयन्ति' डुमाउ छे तथा 'तत्थ अन्ने - तत्रान्ये' गीत परमधार्मि है। तेमने त्यांथी येथीने 'कलंबु प्रावालुयसुम्मुरे य ठोलंति-कलंबु कावालुकायां मुर्मुरे च लोलयन्ति' अत्यंत तथैसी इंतीभां તેમજ મુમુ રાગ્નિમાં અર્થાત્ ધુમાડા વિનાના અગાગ્નિમાં આમતેમ ફેરવે ..242 75fa-7afa' i. 1129011
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy