________________
'समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. १ नारकीयवेदनानिरूपणम् । ३४३ भयजनकान् श्रोतुमयोग्यान 'सद्दे' शब्दान् दूरादेव 'हणिता' श्रुत्वा 'भयभिन्नसन्ना' भयभिन्नसंज्ञाः-भयेन भिन्ना नष्टा संज्ञा पलायनज्ञानं येषां ते तथा भयापहतज्ञाना इत्यर्थ', भयत्रस्तुमानसाः नष्टसंज्ञाश्च ‘क नाम दिसं श्यामों' का नाम दिशं वजामः । कुत्र गमनेनाऽस्माकमेतादृशघोगरवदारुणदुःखमहोदधेः सका. शाद त्रागं भविष्यतीत्येवत् 'कखंति' काक्षंति इति ।।६।। मूलम्-इंगालरासिं जलियं सजोतिं तत्तोवन भूमिमणुकमंता।
तेडज्झमाणा कलगंथति अरहस्सरा स्थचिरैट्रितीया। छाया-अङ्गारराशि ज्वलित सज्योतिः तदुपमा भूमिमनुक्रामन्तः ।
ते दद्यमानाः करुणं स्तनन्ति अरहःस्वरास्तत्र चिरस्थितिकाः ॥७॥ अन्वयार्थः-(जलियं) ज्वलितं-ज्यालाकुलं (इगालासिं) अङ्गारराशि खदिराङ्गार'नं (सनोति) सज्योतिः-ज्योतिपा ज्वालया युक्त (नत्तोम) तदुपमा तप्ताङ्गारराशिसशी (भूमि) भूमि-पृथिवी (अणुकमंता) अनुक्रामन्तश्वलन्तः रण कर दो, इसे आग में जला दो। इस प्रकार के भयोत्पादक शब्दों को सुनकर उनकी संज्ञा (ज्ञान) नष्ट हो जाती है। वे अतीव भयावर एवं किंकर्त्तव्यमूढ हो जाते हैं और सोचते हैं कि अब हम किस ओर भागे। कहां जाने से इस प्रकार के घोर एवं दारुण दुःख के सागर से हमारी रक्षा हो सकती है ? वे इस प्रकार इच्छा करते हैं ॥६॥
शब्दार्थ-'जलियं-ज्वलितम्' जलती हुई 'इंगालरासिं-अनार राशि' अङ्गार की राशि तथा 'सजोति-सज्योतिः' ज्योतिसहित तत्तोवर्म-तदुपमा भूमि के सदृश 'भूमि-भूमिम्' पृथ्वी पर 'अणुक्कमंताअनुक्रामन्तः' चलते हुए अतएव 'डज्झमाणा-दह्यमाना जलते हुए અગ્નિમાં બાળી દે મનુષ્ય અથવા તિર્યંચ ભવનો ત્યાગ કરીને ત્યાં ઉત્પન્ન થયેલાં છે તેમના આ શબ્દો સાંભળીને ખૂબ જ ભયભીત થઈ જાય છે, તેમની સંજ્ઞા (જ્ઞાન) જ નષ્ટ થઈ જાય છે તેઓ અત્યંત ભયભીત અને કિર્તવ્યમૂઢ થઈ જઈને એવી વિમાસણને અનુભવ કરે છે કે કયાં ભાગી
જવાથી આ પ્રકારના દારુણું દુઃખમાંથી અમારી રક્ષા થઈ શકે, પરંતુ તેઓ કિંઈ પણ પ્રકારે તે દુઃખથી બચી શકતા નથી. દા
शहाथ-'जलियं-ज्वलितम्' ती म्मेवी "इंगालरासिं-अङ्गारराशिम्' मारान दस तथा 'सजोति-ज्योतिः' ज्योतिवाणी 'तत्चोवमं-तदुपमाम्' भूभाना वी भूमि-भूमिम्' पृथ्वी ५२ 'अणुकमंता-अणुक्रामन्तः' यासत मेवा मतमेव 'ज्झमाणा-दह्यमानाः' मणता मे 'वे-ते मे ना२४२