SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ समयार्थयोधिनी टीका प्र. Q. अ. ५ उ. १ नारकीयवेदनानिरूपणम् ३४१ काले 'घातमुवेति' घातमुपैति-हन्यन्ते प्राणिनः स्वकृतकर्मविपाकेन यस्मिन् स घातो नरका, तथाविधं नरकमुपैति प्राप्नोति इत्यर्थः । 'णिहो णिसं गच्छइ' न्यक्-अध. स्सात् 'णिसं' निशाम् अन्धकारं गच्छति, तथा-स्वकीयपापकर्मणा, 'अहोसिरं कटु' अधः शरः कृत्वा 'दुग्गे' दुर्गम्-विषमं यातनास्थानम्-'उवेई' उपैति अधिगच्छति । अध शिरा नरके पतति, क्रूरभावेन माणिनां वधकारी पुरुष इति॥५॥ मूलम्-हेण छिदह भिंदह णं दहेति सँदे सुर्णिता परहम्मियाणं। . ते नारंगाओ भयभिन्नसन्ना कखति कन्नौम दिसंक्यामोद। . छाया-- हत छिन्त भिन्न दहन इति शब्दान् श्रुत्वा परमाऽधार्मिकाणाम् । ते नारका भयभिन्नसंज्ञाः काक्षन्ति का नाम दिशं , बजामः॥६॥ अन्त काल में घात अर्थात् नरक को प्राप्त होता है। जहां अपने किये कर्म के फलस्वरूप जीव मारे जाते हैं वह स्थान नरक भी घात कह. लाता है । वह क्रूर भाव से जीववध करनेवाला पुष अधो दिशामें अन्धकार को प्राप्त होता है, नीचा मस्तक करके विषम यानना के "स्थान नरक में उत्पन्न होता है ।५।। शब्दार्थ-'परहम्मियाण-परमाधार्मिकाणाम्' परमाधार्मिकों का 'हण-हत्त' मारो छिंदह-छिन्त' छेदन करो भिदह-भिन्त' भेदन करो 'दह-दहत' जलाओ 'इनि-इति' इस प्रकार का 'सद्दे-शब्दान्' शब्दों को 'सुणित्ता-श्रुत्वा' सुनकर 'भयभिन्नसन्ना-भयभिन्नसंज्ञाः' भय से संज्ञा જ જાય છે. જેમના અંતઃકરણમાં કદાપિ શાન્તિ તે હતી જ નથી, જેમનાં અંતઃકરણમાં સદા ક્રોધાગ્નિ ભભૂકતો જ રહે છે, જેઓ રાગદ્વેષથી સદા યુક્ત રહે છે, એવા જ મનુષ્યભવનું આયુષ્ય પૂરું કરીને નરકમાં જ જાય છે. નિર્દયતા પૂર્વક જીવહિંસા કરનારા પુરૂષને અધે દિશામાં રહેલા અધિકારમય નરકમાં ઉત્પન્ન થવું પડે છે-તેમને નીચી મુંડીઓ વિષમ યાતનાસ્થાન રૂપ નરકમાં ઉત્પન્ન થવું પડે છે. એવી કઈ પણ તાકાત નથી કે જે તેમને ત્યાં ઉત્પન્ન થતાં અટકાવી શકે પા નારમાં નારકી જીવોને કેવાં દુઃખો વેઠવા પડે છે, તે સૂત્રકાર પ્રકટ કરે છે– शहाथ-परहम्मियाण-परमाधार्मिकाणाम्' ५२माधामिन 'हण-हत्त' भारे। 'छिंदह-छिन्त' छेदन ४२। 'भिंदह-भिन्त' लेन ४३। 'दह-दहत' मानी इति-इति' मा प्राणुना 'सदे-शब्दान्' शण्होने 'सुणित्ता-श्रुत्वा' समजान भयभिन्नसन्ना-भयभिन्नसंज्ञाः' लयथा न्यानी सज्ञा ना यामी छ. *१
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy