________________
. . . :३३४
. . संतादसूत्रे निवासस्थानम् इत्ये तुन्सर्वम्-'पुरत्या' पुरस्ताद-पूर्वजन्मनि नरकगमनयोग्य यत्कृतं पापं तत् 'पवेदहस्स' प्रवेदयिष्यामि,-स्वकृतकर्मवशात् जीवास्तादृशनरकस्थानं गच्छंते। बादशकर्मणः नरकस्य तत्यवेदनायाः, तादृशजीवस्य सर्वस्याऽपि · स्वरूपादिकं प्रविभज्य अहं कथयामि । सावधानेन चित्तेन श्रोतव्यं सर्वमपि भवद्धिरिति ॥२॥
किं कथयापि तदाह-'जे केइ' इत्यादि। मूलम्-जे केइ बाला इंह जीवियट्टी, पावाई कम्माई करति रुदा ।
ते घोररूबे तमिसंधयारे, तिवांभितावे नरए पंडंति ॥३॥ छाया-ये केऽपि वाला इह जीवितार्थिनः पापानि कर्माणि कुर्वन्ति रौद्राः।
... ते घोररूपे तमिस्रान्धकारे तीव्राभितापे नरके पतन्ति ॥३॥ - वर्जित जीवों का निवासस्थान है । वहां पापी जीव निवास करते हैं। - जिन जीवों ने नरक गमन के योग्य कर्म उपार्जन किया है, वे अपने कर्म • के अनुसार नरक में जाते हैं । उस कर्म का, नरक का, वहाँ होनेवाली
घेदनाका और वहां के जीवों का स्वरूप आदि मैं कहूँगा। तुम सावधान चित्त से सुनो ॥२॥
भगवान् ने जो कहा उसी अर्थ को ही कहते हैं-'जे केई' इत्यादि । ... शब्दार्थ--'इह-इह' इस लोक में 'रुद्दा-ौद्राः' प्राणियों को भय
उत्पन्न करने वाले 'जे केइ बाला-2 केचन वाला: जो अज्ञानी जीव 'जीवियट्ठी-जीवितार्थिनः' अपने जीवन के लिये 'पावाई कम्नाई करेंति
જન નિવાસસ્થાન છે. ત્યાં પાપી છ નિવાસ કરે છે. જે જીએ નરક| ગમનને ચગ્ય કર્મોનું ઉપાર્જન કર્યું હોય છે, તેઓ પિતપોતાનાં કર્મો
અનુસાર નરકમાં જાય છે. તેમનાં પાપકર્મોનું, તે નરકેનું, નારકોને ત્યાં સહન કરવી પડતી વેદનાઓનું અને ત્યાંના જીના સ્વરૂપનું હવે હું વર્ણન કરશ. આપ સૌ ધ્યાનપૂર્વક તે સાંભળે છે ર છે - - કેવા કેવા પાપકૃત્યો કરનારા જીવો નરકમાં જાય છે, તે હવે પ્રકટ वामां मावे ठे-'जे केई' त्या:
शहाय---'इह-इह' मा भो 'रुदा-रौद्राः' प्रालियाने मय १२ वाणा जे केइ वाला ये केचन वालाः' रे मनानी ७५ 'जीवियट्री-- जीवितार्थिनी' पोताना न भाटे 'पावाइ कमाई करे ति-पापानि आणि