________________
२९२
। सूत्रकृताङ्ग छाया-अथांजनिकामलंकारं खुखुणेक मे प्रयच्छ ।
लोघच लोध्रकुसुमं च वेणुपलाशिकां च गुलिकां च ॥७॥ अन्वयार्थी—(अदु) अथ (अंजणि) अंजनिकां-कज्जलाधारभूतां नालिका (अलंकारं) अलंकारमाभूपणं (कुक्कययं) वीणां (मे पयच्छाहि) प्रयच्छ-देहि तथा • (लोद्धं लोद्धकुसुमं च) लोध्र च लोध्रकुसुमं च वेशभूषायै आनीय प्रयच्छ । (वेणुपलासियं च) वेणुपलाशिकाम्-वंशी ति प्रसिद्धां देहि वादनाय तथा (गुलियं)गुटिकामौपधगुटिकां देहि येन नित्यनवयौवनैव स्यामित्याज्ञापयति साधु सा स्त्री ॥७॥ ' 'अदु अंजणि' इत्यादि।
शब्दार्थ--'अदु-अथ' और 'अंजणि-अंजनिकां' अंजनपात्र 'अलंकार-अलंकारम्' आभूषण 'कुक्कययं-खुखुणकं वीणा 'मे पथच्छाहिमे प्रयच्छ' मुझ को ला दो तया 'लोद्धं लोद्धकुसुमं च-लोनं च लोकुसुमं च लोध्र और लोध्र का पुष्प भी ला दो 'वेणुपलासियं च-वेणुपलाशिकां च एक वासकी बांसुरी और 'गुलियं-गुटिकाम्' औषध की गोली भी लाओ ॥७॥ .:: अन्वयार्थ-वह स्त्री ऐसा भी कहती है-मेरे लिये सुरमादानी लाओ, आभूषण लाओ, वीणा लाकर दो । वेशभूषा के लिये लोध्र और लोध्र के पुष्प लाओ । बजाने के लिये वंशी दो। मेरे लिये औषध की गोली लोकर दो जिससे नित्ये नवयुवती बनी रहूँ । स्त्री साधु को इस प्रकार आज्ञा देती है ॥७॥ “अदु अंजणि" त्याह-- ' शार्थ -'अदु-अथ' भने 'अंजणि-अजनिकी' मनपात्र 'अलंकारअलकारम्' मासूषाणु 'कुक्कुययं-खुंखुणक' वी! 'मे पयच्छाहि-प्ने प्रयच्छ' भने लावी आप तमा 'लोद्धं लोद्धकुसुमं च-लोधं च लोधकुसुमं च' वा भने साधना यो पY सावी माथे 'वेणुपलासिय' च-वेणुपलाशिकां च मे qiसनी __भने 'गुलिय-गुटिकाम्' सासनी गाणी ५ वी आ ॥७॥ ' સૂત્રાઈ–-જી એવી પણ આજ્ઞા કરે છે કે મારે માટે સુરમાદાની, . આમૂપ અને વીણું લઈ આવે. વેશભૂષાને માટે લોધ અને લોધિનાં પુષ્પ
લઈ આવો, મારે માટે વાંસળી લાવી દે. મારે માટે એવી ઔષધિના ગોળીઓ લાવી દે છે, જેના સેવનથી માંગું નવયવન કાયમ માટે ટકી રહે. પાછા