________________
“सूत्रकृतासूत्रे
अन्ययार्थः -- ( परिसाए परिषदि सभायां (सद्धं वइ) शुद्धं रौति=आत्मानं विशुद्ध साप (अ) अथ (रस्समि) रहसि एकान्ते (दुक्क) करे ) दुष्कृतम् असंयमानुष्ठानं करोति |- ( तहाविदा) तथाविदः - अङ्गचेष्टाज्ञानवन्तः पुरुषाः 'जाति' जानन्ति (अयं ) अयम् ( माइल्ले महासढे ) मायावी महाराठ इति, निपुणपुरुषाः महाशठोयमिति जानन्ति ॥ १८ ॥
,
टीका -- स कुशीलः वाङ्मात्रेण प्रकाशितस्त्रवीर्यः । 'परिसाए' परिषदि - सभायां 'शुद्ध' शुद्ध - अपगतदोपं स्वात्मानं स्वकीयानुष्ठानं च निर्मलम् । 'वह' aौति मापते ' अ ' अथ च 'रहस्ift' रहसि एकान्ते, 'दुक्कड'' दुष्कृतंदर्पितं स्त्रीसंपर्कादिकुक्कुत्यम् 'करेइ करोति' कुरीति यतः सत्यम् - प्रकाशे सदनुष्ठानं रहसि' एकान्त में 'दुक्कर्ड करेह - दुष्कृतं करोति' पापाचरण करता है 'तहाविदा - तथाविदः' ऐसे को अङ्ग बेष्ट का ज्ञान रखनेवाले पुरुष 'जाणंति - जानन्ति' जान लेते हैं कि 'माइल्लो महासदेयंति - प्रायावी महाशठोऽपनिति' यह माघावी और महाशय है || १८ ||
अन्वयार्थ -- वे परिषद में अर्थात् जनसमूह में अपने को विशुद्ध कहते हैं किन्तु एकान्त में दुष्कर्म करते हैं । परन्तु विशिष्ट प्रकार के लोग, जो अंग चेष्टा आदि से दूसरे के अन्तरंग को जान लेते हैं, वे जानते हैं कि ये मायावी और महाशठ है ॥ १८ ॥
રમ
टीकार्थ- -चचन मात्र से अपने सामर्थ्य को प्रकाशित करनेवाला वह कुशील साधु अपने आपको और अपने अनुष्ठान को विशुद्ध घोषित करता है, परन्तु एकान्त में कुकर्म करता है - स्त्रीसम्पर्क आदि करेइ - दुष्कृतं करोति' यापायर हरे छे. 'तहाविदा - तथाविदः' मेवासाने अजयेष्टाने लघुवावागो युष 'जाणंति - जानन्ति' लगी से छे - 'माइल्लो महासढेयंति - मायावी महाशठोऽयमिति' ते मायावी भने महाशर छे. ॥१८॥ સૂત્રા”—તે શિથિલ ચારીએ પરિષદમાં (લેાકેાના સમૂહમાં) એવુ' કહે છે કે અમે વિશુદ્ધ છીએ, પરન્તુ તેએ એકાન્તમાં દુષ્કર્મનું સેવન કરતા હાય છે. પરન્તુ અંગચેષ્ટા આદિ દ્વારા અન્યના અન્તર્ગને જાણવામાં નિપુણ હાય એવા ચતુર પુરુષો તે એ વાતને બરાબર જાણી જાય છે કે આ લેાકેા भायावी (यी) भने महाश छे. ॥१८॥
ટીકા—વાણીશૂરા તે કુશીલ સાધુએ પેાતાના ચારિત્રને અને અનુ છાનાને વિશુદ્ધ જાહેર કરે છે-તેએ વિશુદ્ધ હેવાના દભ કરે છે, પરન્તુ તે એકાન્તમાં કુકર્માનું સેવન કરે છે, એટલે કે જાહેરમાં