SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतागसूत्रे टीका--'गिम्हाहितावेणं' ग्रीष्माभितापेन ग्रीनमासस्य ज्येष्ठमासादेः अभितापेनाऽतिशयितोष्णस्पर्शन 'पुढे' स्पृष्टः स्पर्श माप्तः पुरुषः 'विमणे' विमनाः विखिन्नान्तःकरणः 'सुपिशासिए' सुपिपासितः अतिशयितपिपासया क्लान्तः दीनो भवति । 'तत्थ तत्र ग्रीष्मसमये उष्ण परीपहं प्राप्ताः, 'मंदा' मन्दाः जडाः 'विप्रीयंति' विपीदन्ति, विषादमनुभवन्ति, 'जहा' यथा येन प्रकारेण 'मच्छा' मत्स्याः 'अप्पोदये' अल्पोदके स्वल्पे जले विपादमनुभवन्ति । यथाऽल्पजले मत्स्याः दुःखिनो भवन्ति, तथोष्णपरिपहेण मन्दाः दुःखभाजो भवन्ति ॥५॥ संपति भिक्षापरीपहमधिकृत्य मृत्रकारो ब्रूते-'सयादत्तेसणा' इत्यादि । मूलम्-सया दत्तेसणा दुक्खा जायणा दुप्पणोल्लिया। कम्मत्ता दुब्भगा चेव इच्चाहंसु पुढो जणा ॥६॥ छाया--सदा दत्तैषणा दुःखं याचा दुष्प्रणोद्या। ____ कसा दुर्भगाश्चैवेत्येवमाहुः पृथग् जनाः ॥६॥ टीकार्थ-ग्रीष्म के ताप से अर्थात् ज्येष्ठ माल आदि में तीन गर्मी के स्पर्श से पुरुष खिन्न मन हो जाता है और तेज प्यास लगने से दीन बन जाता है। उस ग्रीष्म के समय में उष्ण परीषह को प्राप्त कायर जन विषाद का अनुभव करते हैं। जैसे जल के अभाव में या अत्यल्प जल में मत्स्य दुःखी होते हैं । अर्थात् जैसे अल्प जल में मत्स्य दुःख से छटपटाते हैं, उसी प्रकार उष्ण परीषह से काघर साधु दुःखी होते हैं ॥५॥ - ટીકાર્થ– ગ્રીષ્મ ઋતુમાં–વૈશાખ અને જેઠ માસમાં-જ્યારે અસહ્ય ગરમી પડે છે, ત્યારે તેનાથી ત્રાસીને સાધુઓ મનમાં ઉદ્વેગને અનુભવ કરે છે. ઉષ્ણુતાને કારણે તીવ્ર તૃષાને અનુભવ કરવાનો પ્રસંગ આવે ત્યારે તેવા સાધુઓ વ્યાકુળ થઈ જાય છે. એટલે કે ઉણપરીષહ સહન કરવાને પ્રસંગ આવે, ત્યારે કાયર સાધુઓ વિષાદ અનુભવે છે. તેમની સ્થિતિ કેવી થાય છે, તે સૂત્રકારે આ પ્રકારે પ્રકટ કર્યું છે જેમ પાણી વિના અથવા અલ્પ પાણીમાં માછલી તરફડે છે, એજ પ્રમાણે ઉષ્ણપરીષહ આવી પડતાં કાયર સાધુ વિષાદ અનુભવે છે પા वे सूत्रार लिक्षापरीषनु नि३५] ४२ है-'सया दत्तेसणा' ध्या: - दत्तेसणा-दत्तैपणा' मन्यन Aruीधेस परतुने मन्वषय ४२ 'दुक्खा-दुःखम्' मा म 'च्या-सदा' पनना मत सुधी अर्थात्
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy