________________
समयार्थयोधिनी टीका प्र. श्रु. अ.४ उ.१ स्त्रीपरीषहनिरूपणम् २४१ छाया--कुर्वन्ति संस्तवं ताभिः प्रभ्रष्टाः समाधियोगेभ्यः ।
तस्मात् श्रमणा न संयन्ति आत्महिताय संनिषद्याः॥१६॥ अन्वयार्थ:--(समाहिजोगेहि) समाधियोगैः-धर्मध्यानात् (पन्भट्टा) मनष्टाः एच (ताहिं) तामिः-स्त्रीभिः सह (संथवं) संस्तर-परिचयं (कुव्वंति) कुर्वन्ति (तम्हा) तस्मात् कारणात् (समणा) श्रमणाः (आयहियाए) आत्महिताय (सणिसेज्जाओ) संनिषद्याः स्त्रीनिवासस्थानानि (ण समेति) न संयन्ति-न गच्छन्तीति ॥१६॥
टीका--'समाहिजोगेहि' समाधियोगेभ्यः-तत्र समाधिः धर्मध्यानं तदर्थ योगाः मनोवाक्कायव्यापारास्तेभ्यः 'पभट्टा' प्रभ्रष्टाः पुरुषाः शिथिलविहारिणः
शब्दार्थ--'समाहिजोगेहि-समाधियोगैः' सम्माधियोग अर्थात् धर्मध्यानसे 'पभट्ठा-प्रभ्रष्टा' भ्रष्ट पुरुष ही 'साहि-ताभिः' स्त्रियों के साथ 'संथवं-संस्तरम्' परिचय 'कुव्वंति-कुर्वन्ति' करते हैं 'तम्हा-- तस्मात्' इसलिये 'सम्भणा-श्रमणाः' लाधु 'आयहिथाए-आत्महिताय' अपने हितके लिये 'सण्णिसेन्जाओ-संनिषद्याः' स्त्रियों के स्थान पर 'ण समेति-न संपन्ति' नहीं जाते हैं ॥१६॥ ___ अन्वयार्थ-जो समाधियोग से भ्रष्ट हैं वे ही स्त्रियों के साथ परिचय करते हैं। अतएव अपनी आत्मा के हित के लिए श्रमण को स्त्री के स्थान पर नहीं जाना चाहिए ॥१६॥ __टीकार्थ-समाधि का अर्थ है धर्मध्यान । समाधि के लिए मन बच्चन और काय का जो व्यापार किया जाता है उसे समाधियोग कहते है। जो समाधियोगों से भ्रष्ट हैं अर्थात् शिथिलाचारी हैं, वे ही स्त्रियों . हाथ-'समाहिजोगेहि-समाधियोगैः' समाधिया। मात धमध्यानयी 'पन्भट्टा-प्रभ्रष्टाः' भ्रष्ट ५३१ । 'ताहि-ताभिः' अियानी साथ 'संथन-संस्तवम्' पश्यिय 'फुव्वंति-कुर्वन्ति' ४२ छ, 'तम्हा-तस्मात्' ते १२वो 'समणा-धमणा" साधु 'आयहियाए-आत्महिताय' पोताना हित मोटे 'सण्णिसेजाओ-संनिषधाः' श्रियाना स्थानमा ‘ण समेति-न संयन्ति' तानथा. ॥१॥
સૂત્રાર્થ-જેઓ સમાધિગથી ભ્રષ્ટ છે-શિથિલાચારી છે, તેઓ જ સ્ત્રીઓની સાથે પરિચય કરે છે. આ વાતને બરાબર સમજી લઈને આત્મહિત સાધવાની અભિલાષા રાખનાર પ્રમાણે સ્ત્રીના નિવાસસ્થાનમાં જવું જોઈએ નહી ૧દા
ટીકાર્થ–સમાધિ એટલે ધર્મધ્યાન. સમાધિને માટે મન, વચન અને કાયાની જે પ્રવૃત્તિ કરવામાં આવે છે, તેને સમાધિયોગ કહે છે. એ સમાધિગથી ભ્રષ્ટ છે, એટલે કે જેઓ શિથિલાચારી છે, તેઓ જ स० ३१