________________
२३८
सूत्रेताङ्गसूत्रे मूलम्-लमणपि देणुदालीणं तत्थ वि ताव एगे कुप्पंति ।
अदुवा भोयणेहिं गत्थेहि इथीदोलतंकिणो होति ॥१५॥ छाया-श्रमणमपि दृष्ट्वोदासीनं तत्रापि तावदेके कुप्यन्ति ।
___ अथवा भोजनैन्यस्तैः स्त्रीदोपङ्किनो भवन्ति ॥१५॥ अन्वयार्थ:-(उदासीणं पि समर्ण) उदासीनमपि श्रमणं-रागद्वेपरदित्तमपि साधुम् (दण) दृष्ट्वा-एकान्ते स्त्रिया सह (तत्य वि) तत्रापि (एगे ताव कुपति) एके तावत् कुप्यंति केचित् क्रुझा भवन्ति (इत्थीदोससंकिणो होति) स्त्रीदोपशडिनो जनाः बैठनी है ! कौन इसे खाने को देगा? कौन इसकी रक्षा करेगा ? तुम्हीं सब करो ।। १४ ॥
सूत्रकार पुनः कहते है-'सानणं वि' इत्यादि।
शब्दार्थ-'उदालीसिनण-उदासीनमपि श्रमणम्' रागद्वे पवर्जित तपस्वी साधुको भी 'दाग-दृष्ट्वा एसान्त स्थान में स्त्रीके साथ वार्तालाप करते हए देखकर 'तत्य वि-तत्रापि उसमें भी 'एगे तार कुप्पत्तिएके तावत् कुवंति' कोई कोई क्रोध युक्त हो जाते हैं 'इत्थीदोस संकिणो होति-स्त्रीदोषशक्षिनो भवन्ति' और वे धीमे दोषझी शडा करते हैं 'अदुवा-अथवा' अथवा 'जत्थेहिं भोयणेहि-न्यस्तै भोजलै' वे लोग मानते है कि यह स्त्री साधुकी प्रेमिका है, इसीलिये नानाविध आहार तैयार करके साधुको देनी है ॥१५॥
अन्वयार्थ---उदासीन अर्थात् रागद्वेष ले रहित साधु को भी स्त्री के साथ बैठा देखकर कोई कोई क्रुद्ध हो जाते हैं, क्योंकि मनुष्य स्त्रीलंबंधी પિષણ કરો. આ પ્રકારે સંયમને માર્ગ છોડને તે સ્ત્રી સાથે ઘર માંડવાની તે સાધુને તેઓ સલાહ આપે છે. ૧૪
वजी सूत्रा२ ४ छ-'समणं पि' त्याह--
शहा–'उदासीण पि समणं-उदासीनम पिश्रमणम्' रागद्वेषी २डित ती साधुन ५२५ दश्ण-दृष्ट्वा' सान्त स्थानमा स्त्रीनी साथे पातासाय २i नन 'तत्थवि-तत्रापि' मा ५९] 'एगे ताव कुप्पंति-एके तावत् कुप्यन्ति' श्रीधयुत नी तय छे. 'इत्थीदोससंकिणो हति-स्त्रीदोषशेकिनो भवन्ति' तमस तसा सीना होषनी श ३ छे. 'अदुवा-अथवा' अस२ ‘णत्यहि भोयणेहि-न्यस्तैः जनः' से । भान छ ?-21 श्री साधुनी પ્રેમિકા છે, તેથી અનેક પ્રકારને આહાર તૈયાર કરીને સાધુને આપે છે. ૧૫
સૂત્રાર્થ–રાગદ્વેષથી રહિત સાધુને પણ સ્ત્રીની સાથે એકાન્તમાં બેઠેલા જોઈને, તેની સાથેના આડા વહેવારની કલ્પના કરીને કેઈ કઈ પુરુષો કપાય