SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ सार्थबोधिनी टीका प्र. श्रु. अ. ३ उ. ४ स्खलितस्य साधोरुपदेशं १९७ अन्वयार्थः-(कासवेण पवेइयं) काश्यपेन प्रवेदित कथितम् (इमं च धम्म मादाय) इमं श्रुतचारित्रलक्षणधर्ममादाय स्वीकृत्य (समाहिए) समाहितः (भिक्ख्) भिक्षुः साधुः (अगिलाए) अग्लानतया-यथाशक्ति (गिलाणस्स) ग्लानस्योगाधभिभूतस्य साधोः (कुज्जा) कुर्यात् सेवामिति ॥२१॥ टीका-'कासवेण' काश्यपेन श्रीमन्महावीरस्वामिना 'पवेइयं मवेदितं कथितम् किं कथितमित्याह 'इमंच' इमं च पूर्वोक्तं श्रुतचारित्र्याख्यम् 'धम्म धर्मम् दुर्गतिपततो धारणात् सुगतौ धत्ते च यः स धर्मस्तम् 'आदाय' आदाय-गृहीत्वा समधिगम्येति यावत् 'समाहिए' समाधियुक्तः। तथा स्वतः-'अगिलाए' ग्लानिरहितः । 'गिला. णस्य' ग्लानस्य साधोः कुर्यात् यथाशक्ति वैया त्यादिकं कुर्यात् इति ॥२१॥ मूलम्-संखाय पेसलं धम्मं दिट्रिमं परिनिव्वुडे। उवसंग्गे नियामित्ता आमोखाय परिव्वएज्जासि ॥२२॥ त्तिबेमि॥ अग्लान भावसे 'गिलाणस्स-ग्लानस्य' ग्लान-रोगी साधु की 'कुज्जाकुर्यात्' सेवा करे ॥२१॥ अन्वयार्थ- काश्यप अर्थात भगवान महावीर द्वारा प्ररूपित केस धर्म को स्वीकार करके समाधिमान् भिक्षु यथाशक्ति ग्लान साधु की सेवा करे ॥२१॥ टीकार्थ-श्रीमन्महावीर स्वामी के द्वारा उपदिष्ट इल पूर्वोक्त श्रुतचारित्र धर्मको दुर्गति में पडते जीयों को पचार सुमति में धारण करनेवाले 'धर्म को-ग्रहण करके तथा समाधि से युक्त होकर, स्वयं ग्लानि रहित होकर ग्लान (रुग्ण) साधु की यथाशक्ति सेवा करे ॥२१॥ साधु 'अगिलाए-अग्लानतया' वानमाथा 'गिलाणस्य-ग्लानस्य' सानी साधुनी 'कुज्जा-कुर्यात्' सेवा ४२. ॥२१॥ * સૂત્રાર્થ–કાશ્યપ શેત્રીય મહાવીર પ્રભુ દ્વારા પ્રરૂપિત 'આ ધર્મની આરાધના કરનાર સમાધિમાનું સાધુએ પ્લાન (બિમાર) સાધુની બની શકે તેટલી સેવા કરવી જોઈએ. મારા ટીકાથ–સૂત્રકાર સાધુને એ ઉપદેશ આપે છે કે મહાવીર પ્રભુ દ્વારા ઉપદિષ્ટ પૂર્વોત થતચારિત્ર રૂપ ધર્મને-જીને દુગતિમાં પડતાં બચાવીને સુગ તમાં દેરી જેનાર ધર્મને અપનાવીને સમાધિયુક્ત ચિત્તે-બિલકુલ વિષાદ (ક્લાનિ) અનુભવ્યા વિના–વલાન (બીમાર) સાધુઓની યથાશક્તિ સેવા કરતા રહો. ૨૧
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy