________________
समयार्थयोधिनी टीका प्र.श्रु. अ. ३ उ.४ स्खलितस्य साधोरुपदेशः १७७ एवमेव ते. वादिनः स्त्रीषु नितरामेवापताः। यतः सर्वज्ञविनिन्दितमैथुनसेव. नाय स्त्रियामासक्ताः इति ॥१३॥
कामाऽऽपक्ततायां यद् मयति तद्रूपणं वदति सूत्रकार:-'अणागय' इत्यादि मूलम्-अगोगयमपस्संता एच्चुप्पन्नगवेलगा।
' ते पछा परितप्पंति खीणे आउंमि जोवणे ॥१४॥ छाया-~-अनागतमपश्यन्तः प्रत्युत्पन्नगवेषकाः ।
ते पश्चात् परितप्यन्ते क्षीणे आयुपि यौवने ॥१४॥ अन्वयार्थः-(अणागयमपरसंता) अनागतमपश्यन्तः भविष्यदुःखमजा. यह है कि ये वादी नियों में अत्यन्त आसक्त है, क्योंकि सर्वज्ञों द्वारा अत्यन्त निन्दित भैथुन में आसक्त हैं ॥१३॥ ____ काम में आसक्ति होने पर जो दोष होता है, सूत्रकार उसे दिखलाते हैं-'अणागय' इत्यादि ।
शब्दार्थ-'अणागयलपरसंता-अनागतमपश्यन्तः' भविष्य में होने वाले दुःखको न देखने वाले पच्चुपन्नगवेसगा-प्रत्युत्पन्नगवेषका जो लोक वर्तमान सुखकी खोज में लगे रहते हैं 'ते-ते' वे शाक्यादि मतानुयायी 'पच्छा-पश्चात् पीछे 'आमि-आयुषि' आयुष्य 'जोवणे-यौवने'
और युवावस्था 'खीणे-क्षीणे' क्षीण होने पर 'परितप्पंति-परितप्यन्ते' पश्चात्ताप करते हैं ॥१४॥ ___ अन्वयार्थ-भविष्य की ओर आंख मीचनेवाले अर्थात् भावी ભાવાર્થ એ છે કે ઉપર્યુક્ત શાકત આદિ મતવાદીઓ સ્ત્રીઓમાં એટલાં બધાં આસક્ત છે કે તેઓ સર્વના ઉપદેશની અવગણના કરીને મૈથુન જેવાં પાપકૃત્યમાં આસક્ત રહે છે ૧૩
કામમાં આસક્ત થવાથી જે દોષ લાગે છે, તે હવે સૂત્રકાર પ્રકટ કરે છે. . 'अणागय' त्या
साथ-'अणागयमपरसंता-अनागतमपश्यन्तः' लावण्यम यावाणामने नले 'पच्चुप्पन्नगवेसगा-प्रत्युत्पन्नगवेषकाः' भासे पत मान सुमन शाम साश्या २ छ ते-ते ते शय पगेरे भतानुयायी ‘पच्छा-पश्चात्' पाछगया 'आउंमि-आयुघिमायुष्य 'जोवणे-यौवने' मने युवान१२था 'खोणे-क्षीणे' क्षार थया ५छी 'परितप्पंति-परितप्यन्ते' परताव। ४३ छे ॥१४॥
સૂત્રાર્થ–સવિષ્યમાં આવી પડનારાં દુખેને વિચાર નહીં કરનારા અને. सु०२३