SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ३ उ. ४ स्खलितस्य साधोरुपदेशः १६५ अन्वयार्थ:-(इत्थी वसंगया) स्त्रीवशं गताः (वाला) बालाऽज्ञानिनः (जिणसासणपरंमुहा) जिनशासनपरांमुखा जैनमार्गलज्जयितारः (अणारिया) अनार्याः (एगे पासत्था) एके पार्श्वस्थादयः (एवं) एवं वक्ष्यमाणम् (पन्नवंति) प्रज्ञापयन्ति-कथयन्तीति ॥९॥ टीका-'इत्थीवसंगया' स्त्रीवशंगता स्त्रीणामाज्ञायां विद्यमानाः 'वाला' पाला-अज्ञानिनो रागद्वेषोपहतमानसाः जीवाः 'जीणसासणपरंमुहा' जिनशासनपराङ्मुखाः जिनप्रतिपादितपायमोहोपघातहेतुभूतामाज्ञामननुवर्तमानाः तत्पराङ्. मुखाः । 'अणारिया' अनार्या:-आर्यकुलोत्पन्नत्वेपि अनार्यकर्मकारिणः । 'एगे उ पासस्था' एके तु पार्श्वस्थाः शाक्यविशेषाः, सत्कर्माननुष्ठानात् पार्श्वे समीपे विधमानाः उपलक्षणान् अबसन्नकुशीलयथाच्छन्दादयः ‘एवं' एवं वक्ष्यमाणप्रकारेण अनार्या।' अनार्य 'एगे पासस्था-एके पार्श्वस्था' कोई पार्श्वस्थ एवंएवम्' इस प्रकार 'पन्नति-प्रज्ञापयन्ति' कहते हैं ॥९॥ ____ अन्वयार्थ-स्त्रियों के अधीन, विवेक से हीन जिन शासन से विमुख कोई कोई अनार्थ-पावस्थ आदि इस प्रकार-आगे कही जानेवाली प्ररूपणा करते हैं ॥९॥ 'टीकार्थ--स्त्रियों की आज्ञा के अनुसार चलनेवाले, राग और द्वेष से मोहितप्रतिवाले, जिनशासन लें विमुख अर्थात् जिनेन्द्र द्वारा प्रति. पादितकषाय और मोह के उपशन के कारणभूत आज्ञा का अनेसरण न करनेवाले और आयकुल में जन्म लेकर भी अनार्य 'कर्म करने वाले कोई कोई पाश्वस्थ अर्थात् शिथिलाचारी और उपलक्षण से अचपासत्था-एके पार्श्वस्था.' ४ ५।२५ ‘एवं-एवम्' ! ४ारे पन्नवतिप्रज्ञापयन्ति' ४. छ. neu સૂત્રાર્થ–સ્ત્રીઓને આધીન, વિવેક, અને જિનશાસનથી વિમુખ એવા કેઈ કેઈ અનાર્યો (પાર્શ્વ આદિ લેકે) નીચે પ્રમાણે પ્રરૂપણા કરે છે–ાલો ટીકાર્થ–સ્ત્રીઓની આજ્ઞાનુસાર ચાલનાશ, રાગ અને દ્વેષથી માહિત મતિવાળા, જિનશાસનનું અનુસરણ ન કરનારા-જિનેન્દ્રો દ્વારા પ્રતિપાદિત, કષાય અને મેહને ઉપશમ કરવામાં કારણભૂત એવી આજ્ઞાનું અનુસરણું ન કરનારા અને આર્યકુળમાં જન્મ લેવા છતાં પણ અનાનાં જેવાં કર્મો કરનારા કઈ કઈ પાર્થ-શિથિલાચારી લેકે (તથા આ પદ દ્વારા ઉપલક્ષિત અવસગ્ન, કુશીલ અને સ્વછંદી લેકે આ પ્રકારની પ્રરૂપણ કરે છે, કારણ
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy