________________
समर्थवोधिनी टीका प्र. श्रु. अ. ३ उ. ४ मार्गस्खलित' साधुमुद्दिश्योपदेश' १३९
अन्वयार्थः--(आहंस्रु) आहुः केचन मन्दबुद्धयो वालाः (पुबि) पूर्व (तत तवोधणा) तप्ततपोधनाः = तप्तं तप एव धनं येषां ते तथा ( महापुरिसा) महापुरुषा:(उदयेग) उदकेन = शीतजलसेवनेन (सिद्धिमावना) सिद्धिमापन्ना - मोक्षं प्राप्ताः (मंदा) मन्दा - अज्ञानी साधुः इत्थं श्रुत्वा (तत्थ ) तत्र = शीतजला दिसेवने (विसी३) विषीदति प्रवृत्तो भवतीत्यर्थः ॥१॥
>
टीका- 'आहंसु' आहुः = केचन धर्मतत्वमजानाना मन्दबुद्धयः एवं प्रतिपाद यन्ति, किमित्याह - 'महापुरिसा' महापुरुषाः = नारायणप्रभृतयः प्रधानपुरुषाः, 'पुच्धि' पूर्व = पुराकाले 'तत्त्तवोषणा' तप्ततपोधनाः=तप्तं तप एव धनं येषां ते तप्ततपोधनाः पंचाग्नितपोविशेषे संतप्तशरीराः इत्थं भूतास्ते महापुरुषाः | 'उदरण' उदकेन = शीतजलेन जलोपभोगकन्दमूलफलादीनामुपभोगेन च । 'सिद्धिकच्चाजलका सेवन करके 'सिद्धिमाचन्ना - सिद्धिमापन्नाः' मुक्ति को प्राप्त हुवे थे 'मंदो - मन्दो' अज्ञानी पुरुष यह सुनकर 'तस्थ - तत्र' = शीतल जलके सेवन आदि में 'वितीय - विषीदति' प्रवृत्त हो जाता है |१| - अन्वयार्थ – कोई अज्ञानी कहते हैं कि प्राचीन काल में तपोधन महापुरुष कच्चे जलका सेवन करके मोक्ष को प्राप्त हुए है । इस प्रकार के कथन को सुनकर अज्ञानी साधु शीतलजल के सेवन में प्रवृत्तहो जाता है ॥ १ ॥
-
टीकार्थ-- धर्म के रहस्य से अनभिज्ञ कोई मन्दमति ऐसा कहते हैं कि नारायण आदि प्रधान पुरुष प्राचीन कालमें तप्तपोधन हुए हैं, अर्थात् तपा हुआ तप ही उनका धन था - उन्होंने पचाग्नि तप करके सेवन ने 'सिद्धिमादन्ना - खिद्धिमापन्नाः ' भुम्तिने प्राप्त थया हुता, 'मंदो - मन्दो' अज्ञानी पु३ष मा सांगीने 'तत्थ - तत्र' शीतज पाणीना सेवन व | 'विखीयइ विषीदति' प्रवृत्त धर्ध लय छे. ॥१॥
સૂત્રા—-કાઈ કાઇ અજ્ઞાની લેાકેા એવું પ્રતિપાદન કરે છે કે પ્રાચીનકાળમાં કેટલાક તપેાધન મહાપુરુષોએ કાચા પાણીના (સચિત્ત જળના) ઉપયાગ, કરવા છતાં પણ મેક્ષની પ્રાપ્તિ કરી છે. આ પ્રકારનુ` કથન સાંભ. ળીને અજ્ઞાની સાધુ શીતળ જળનુ સેવન કરવા લાગી જાય છે. ૧
ટીકા-ધર્મના રહસ્યથી અનભિજ્ઞ એવાં કાઈ કાઇ સંક્રમતિ લેકે એવુ' કહે છે કે નારાયણ આદિ પ્રખ્યાત પુરુષા પ્રાચીન કાળમાં થઈ ગયા હતા. તેઓ તત તપેાધન હતા, એટલે કે જે તપ તેએ તપતા–જે તપની આરાધના તેઓ કરતા તે તપ જ તેમનુ ધન હતુ. તેમણે પચાગ્નિ
તપ