________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ३ उ. २ अनुकूलोपलगनिरूपणम् ८७ मूच्छिताः आसक्ताः कामभोगे 'इत्थी' स्त्रीषु 'गिद्धा' शृद्धा:=भूच्छिता= 'कामेहि' कामैः कामभोगेषु 'अज्झे रवन्ना' बध्युपपन्नाः दत्तचेतसः समासत्ता इति यावत् । 'चोइज्जंता नोद्यमाना=संयमपालनाय मेरिताः आचार्यादिभिः । 'गिहं गया' गृहं गताः, प्रेरितास्तु संयमपालनाय, किन्तु समूलमबहत्य संयम गृहं गताः । विषयोपयोगकरणभूतं वस्त्रास्त्यादिदारपूर्वक विश्लोभिता विपयोपभोगं प्रति राजादिभिनिमन्त्रणं संप्राप्य गुरुकर्माणः संयमपालने काराः जीवाः स्थादिषु समासक्तचित्ताः मत्रज्या परित्यज्य गृहवासिनो भवन्ति । इति शब्दः उद्देशकपरिसमाप्ति बोधकः । मुधर्मस्वामी कथयति जंबुस्वामिनं प्रति तीर्थकरोदितं वचनमहं ब्रवीमि इति ॥२२॥ इति श्री विश्वविख्यातजगद्नल्लभादिपदभूपितवालब्रह्मचारि 'जैनाचार्य
पूज्यश्री घासीलाल व्रतिविरचितायां श्री "समयार्थबोधिन्याख्याया" ___व्याख्यायां तृतीयाध्ययनस्य द्वितीयोद्देशकः समाप्तः ॥३-२॥ कर तथा शामलोगों में गृद्ध होकर तथा स्त्रियों में आसक्त होकर आचार्य आदि के द्वारा संयम का पालन करने की प्रेरणा होने पर भी संयम को नष्ट करके घर लौट गये हैं।
अभिप्राय यह है कि विषयभोग के साधन बन हाधी आदि के दान द्वारा विषयोपभोग के लिए लुभाए हुए, राजा आदि का निमन्त्रण पाकर गुहकर्मी एवं संयम के पालन में कायर जीव स्त्रियों आदि में आसक्त चित्त होकर दीक्षा को त्याग देते हैं और गृष्मण बन जाते हैं। ___ "इति" शब्द उद्देशक की समाप्ति का सूचक है। सुधर्मास्वामी जम्बूस्वामी से कहते हैं-मैं तीथे करोक्त वचन ही तुम्हें कहता ॥२२॥ સાધુએ સંયમનો ત્યાગ કરીને ઘેર પાછાં ફરી ગયાના દાખલાઓ મળી આવે છે. એવાં સાધુઓને આચાર્યો દ્વારા સંયમના માર્ગે સ્થિર રહીને આત્મકલ્યાણ સાધવાની પ્રેરણા તે મળતી જ હોય છે, પરંતુ રાજા આદિ પૂક્તિ સંસારી લેકે તેમને કામ પ્રત્યે આકર્ષવા પ્રયત્ન કરતા હોય છે. તે કારણે સ્ત્રીઓમાં તથા કામમાં આસક્ત થઈને તે કાયર, ગુરુકર્મા સાધુઓ સંયમને માર્ગ છેડી દઈને સંસારમાં પુનઃ પ્રવેશ કરે છે.
'इति' मा ५६ असानी सभासिनुसूय छे. सुधा स्वामी पोताना શિષ્યોને કહે છે... આપને જે ઉપદેશ આપે છે, તે તીર્થકર દ્વારા प्रपितापाथी प्रभाशुभूत छे.' ॥२२॥ ..