________________
समर्थ बोधिनी टीका प्र. श्रु. अ. १ चार्वाकमतस्वरूपनिरूपणम्
न तु तद्वयतिरिक्तः कोऽप्यन्यः 'त्ति' इति तैः (आहिया) आख्यातम् = कथितम् ( अह) अथ तत्पश्चात् (तेसिं) तेषां पञ्चमहाभूतानां (विणासेणं) विनाशेन (देहिणो) देहिनः=आत्मत्वेन स्वीकृतस्य पदार्थस्यापि (विणासो) विनाश: ( होइ) भवति ॥८॥
टीका- 'एए' एतानि पूर्वसूत्रप्रदर्शितानि पृथिव्यप् तेजो वाय्वाकाशाख्यानि पंचमहाभूतानि सन्ति, 'तेन्भो' तेभ्यः पंचमहाभूतेभ्यः शरीरलक्षणतां गतेभ्यः 'एगो' एकः कश्चिद्विलक्षणश्चैतन्यरूप आत्मा भूताभिन्नः समुत्पद्यते । न तु पूर्वकथितभूतव्यतिरिक्तः परलोकानुयायी सुखदुःखादीनां भोक्ता जीवनामकः पदार्थोस्तीति तैराख्यातं तन्न युक्तम्, “तमाओ ते तमं जंति मंदा आरंभनिस्सिया " इत्यत्रैव सूत्रे चतुर्दशगाथोक्तभगवद्वचनात् । अत्र कथ्यते पंचमहाभूतानां पृथिव्यादीनां परस्परसंयोगात्कायाकारपरिणामे सति चैतन्यात्मको गुणस्तथा आदि शब्दात् भाषाचलनादिकश्च नैव भवितुं शक्नोति कुतः ? अन्य गुणत्वादिति हेतुः । तथा नहीं है ऐसा उनका कहना है । बाद में उन पाँच महाभूतों का विनाश होने से आत्मा के रूप में स्वीकृत पदार्थ का भी विनाश हो जाता है ॥ ८ ॥
टीकार्थ- पूर्ववर्त्ती सूत्र में कथित पृथिवी, जल, तेज, वायु और आकाश नामक पाँच महाभूत हैं । ये पाँच महाभूत जब शरीर का रूप धारण करते हैं तब उनसे एक विलक्षण चैतन्य स्वरूप एवं भूतों से अभिन्न आत्मा की उत्पत्ति होती है । पूर्वोक्त भूतों से भिन्न, परलोकगामी, सुख दुःख का भोक्ता जीव नामक पदार्थ नहीं है । ऐसा उनका कथन है । किन्तु आगे चौदहवीं गाथा में “तमाओ ते तमं जंति " इत्यादि सूत्र में कथित भगवान् के वचन के अनुसार उनकी यह मान्यता युक्तियुक्त नहीं है । इस विषय में कुछ विचार करते हैं पृथ्वी आदि पाँच महाभूतों का परस्पर संयोग होने पर चैतन्यगुण तथा आदि शब्द से भाषण एवं चलन आदि नहीं हो सकते क्योंकि वे अन्यનથી” આ પ્રકારની ચાર્વાક મતવાળાઓની માન્યતા છે તે એવુ માને છે. કે તે પાચ મહાભૂતાના વિનાશ થવાથી આત્મા રૂપે મનાતા પદાર્થના પણ વિનાશ થઇ જાય છે. ।। ૮ ।
टीअर्थ - पूर्व सूत्रमा उद्या अभोले पृथ्वी, नस, तेल, वायु भने भाजश, भे પાચ મહાભૂત છે આ પાચ મહાભૂતે જ્યારે શરીરનુ રૂપ ધારણ કરે છે ત્યારે તેમનામાથી વિલક્ષણ ચૈતન્યસ્વરૂપ અને ભૂતાથી અભિન્ન એવા આત્માની ઉત્પત્તિ થાય છે પૂર્વાંત ભૃતાથી ભિન્ન હેાય એવા, પરલેાકગામી, સુખટ્ટુ ખનેા લેાતા જીવ નામના કોઈ પદાથ
होतो नथी, या अारनी तेभनी मान्यता छे परन्तु " तमाओ ते तम' जति” ઇત્યાદિ ૧૪મા સૂત્રમા પ્રતિપાદિત ભગવાનના કથન અનુસાર તે ચાાંકમત વાદીએની આ માન્યતા યુક્તિયુક્ત નથી તેમની આ માન્યતાનુ આ પ્રકારે ખ ડન કરી શકાય છે— પૃથ્વી આદિ પાચ મહાભૂતાના પરસ્પરની સાથે સ યેાગ થવાથી ચૈતન્ય ગુણ તથા આદિ શબ્દ વડે સૂચિત થતા ભાષણ, ચલન, આદિ સ ભવી શકતા નથી, કારણ કે તે અન્યગુણા
४७