SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ समागर्थ बोधिनी टीका प्र. श्र. अ. २ उ २ स्वपुत्रेभ्य भगवदादिनाथोपदेश' ५९. कालपर्यायेण त्रुटितं मनुष्याणामायु व सन्धीयते, तन्त्वादिवत् इति सर्वज्ञानवता तीर्थकरेण कथितम् । तथापि आयुषोऽसंस्कार्यत्वेऽपि सदसद्विवेकविकलो मनुष्यः पापजनककर्माऽनुष्ठानान्न निवृत्तो भवति । तेनायं पापी इति कथ्यते । इत्येतत्सर्वं ज्ञात्वा मुनिः कथमपि कर्मदायिनं प्रमाद न कुर्यादिति भावः ॥२१॥ । ! उपदेशान्तरमाह सूत्रकारः-'छंदेण पलें' इत्यादि । छदेण पले इमा पया बहुमाया मोहेण पाउडा । ११ १० १२ वियडेय पलिंति माहणे सीउण्ह बयसाहियासए ॥२२॥ .. छायाछन्दसा प्रलीयन्ते इमाः प्रजा वहुमाया मोहेन प्रावृताः। ... विकटेन प्रलीयन्ते माहनः शीतोष्णं वचसाऽधिसहेत ।। २२ ।। । आशय यह है काल के पर्याय से मनुष्यों की जो आयु एक वार टूट जाती है, उसका पुनः सन्धान करना शक्य नहीं है । टूटा धागा जोडा जासकता है, पर आयु नहीं । ऐसा सर्वज्ञ तीर्थकर ने कहा है । इस प्रकार आयु संस्कारहीन है तथापि सत् असत् के विवेक से रहित मनुष्य पापजनक कार्य करने से निवृत नहीं होता। उसे लोग (पापी) कहते हैं। यह सब जानकर मुनि किसी प्रकार भी कर्मदायी प्रमाद न करे ॥२१॥ सूत्रकार और उपदेश करते हैं--(छंदेण पले) इत्यादि। शब्दार्थ-'बहुमाया-बहुमायाः, बहुत माया करने वाली 'मोहेण पाउडा--मोहेन प्रावृता' मोह से आच्छादित 'इमा--इमा: ये 'पया-प्रजाः' प्रजाएँ - આં કથનને ભાવાર્થ એ છે કે મનુષ્યનું જે આયુષ્ય એક વાર તૂટી જાય છે, તેને ફરી સાધી શકાતું નથી તૂટેલા દોરાને સાધી શકાય છે, પણ તૂટેલા આયુષ્યને ફરી સાધી શકાતું નથી એવુ સર્વજ્ઞ ભગવાને કહ્યું છે આ પ્રકારે આયુ સસ્કાર હીન (ન સાધી શકાય એવું છે, છતા પણું સત્ અસના વિવેકથી જેઓ રહિત હોય છે, તેઓ પાપજનક કાર્યોમાથી નિવૃત્ત થતા નથી એવા પાપકર્મ કનાર પુરુષને લેક “પાપી” કહે છે આ વાતને સમજીને મુનિએ કઈ પણ પ્રકારે કર્મદાયી પ્રમાદ કરે જોઈએ નહી ગાયા ૨૧ છે quी सूत्रा२ विशेष उपहेश मापत छ “छदेण पले" त्याहि । शहाथ - 'बहुमाया-हुमाया' गहुमाया ४२वावाणी 'मेहेण पाउडा-मादेन प्रावृता' भाडया माहित 'इमा-इमा' 2 'पया-प्रजा' मा छ देण---छन्दसा' चातानी
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy