________________
५६८
सूत्रकृताङ्गसूत्रे
अन्वयार्थः
(संजए) संयत = साधुः (सुन्नघरस्स) शून्यगृहस्य - शयनादिनिमित्तेन शून्यगृहमाश्रितः साधुः शून्यगृहस्य ' दारं ' द्वारम् ( णो पीछे ) नो पिदध्यात्, तथा ( न जाव पंगुणे) न यावत्प्रगुणयेत् नोद्घाटयेदित्यर्थः, तथा (पुट्ठे ) पृष्टः केनचित् ( वयं ) वचनं सावधं (ण उदाहरे) नोदाहरेत् नोवदेदित्यर्थः, तथा (ण समुच्छे ) न समुच्छिन्धात्-न प्रमार्जयेदित्यर्थः तथा शयनार्थम् तृणं तृणं-- घासादिकम् (णसंथरे ) न सस्तरेव - तृणैरपि संस्तारकं न कुर्यादिति ॥ १३ ॥
टीका --
'संजए' संयतः - साधुः ज्ञानदर्शनचारित्रसंपन्नः । सुन्नघरस्स, शून्यगृहस्य 'दारं ' द्वारम् ' णो पीहे' नोपिदध्यात् । न 'यावपंगुणे' न यावत्प्रगुणयेत् न उद्घाटयेत् सूत्रकार फिर उपदेश देते हैं- " णो पीहेण याव " इत्यादि । शब्दार्थ--'संजए-सयतः' साधु 'सुन्नघरस्स - शून्यगृहस्य' शून्यघर का 'दारं- द्वारम्' दरवाजा ' णो पीहे - नो पिदध्यात् ' वन्द न करे 'न यावपंगुणे - न यावत्प्रगुणयेत्' तथा न खोले तथा ' पुट्टे - पृष्टः ' किसी के द्वारा पूछने पर 'वयं-वनचम्' सावद्यवचन 'ण उदाहरे - नोदाहरेत्' न बोले एवं 'ण संमुच्छे-न समुच्छिन्द्यात्' उस गृह का कचरा न निकाले तथा 'तणं - तृणम्' घास वगैरह भी 'ण संथ रे - न संस्तरेत्' न विछावे || १३ ||
अन्वयार्थ
शयन आदि के निमित्त से सूने घर में रहा हुआ साधु सुनेघर के द्वारको बन्द न करे और न खोले । किसी के पूछने पर सावद्य वचन न वोले । घर का प्रमार्जन न करे और सोने के लिए वास आदि भी न विछावे ||१३||
साधुने उपदेश आायता सूत्रार या विशेष स्थन' रे छे -" णो पीहेण याच " त्याहि
शब्दार्थ' - 'स जप-सयत. साधु सुन्नधरस्स- शून्य गृहस्य ।' शून्यधरना 'दारं- द्वाग्म् हरवालो 'णो पीहे नो पिदध्यात् अध ना रे 'न यात्रप गुणेन यावत्प्रगुणयेत्' तथा न भोटले ते तथा 'पुट्ठे- पृष्ट' अर्धना द्वारा पूछवाथी 'वय वचनम् ' सावद्य वन्यन 'न उदाहरे - नोदाहरेत्' ना मोसे मेवम् 'न समुच्छे-न समुच्छिन्द्यात्' ते यशे न उडाउ तथा 'तणं-सृणम्' धास वगेरे पशु 'ण सथरे न स स्तरेत्' ना पाथरे ॥१३॥ - सूत्रार्थ
શયન આદિને નિમિત્તે કોઈ ખાલી ઘરમા રહેવાના પ્રસ ગ ઉપસ્થિત થાય, તેા સાધુએ સૂના ઘરના દ્વારને મધ પણ કરવુ નહી અને ખેાલવુ પણ નહીં કોઈના દ્વારા કાંઈ પ્રશ્ન પૂછાય તેા સાધુએ સાવદ્યવચન ખેલવા જોઇએ નહીં સાધુએ તે ઘરને વાળવુ ઝુડવું જોઇએ નહીં અને શયનને નિમિત્તે ધાસ આદિ પણ બિછાવવુ જોઇએ નહીં ૫૧૩ગા