SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ समयार्थचोधिनी टीका प्र. श्रु. अ. १ परसमयार्थ प्रतिपादितार्थप्रदर्शनम् ३९ स्वसमयेषु सिताः बद्धाः स्वसमयाभिनिविष्टबुद्धयः (एगे) एके-केचन न तु सर्व (समणमाहणा) श्रमणब्राह्मणाः, तत्र श्रमणा:-शाक्यादयः, ब्राह्मणा:बार्हस्पत्यमताद्यनुयायिनः (अयाणंता) अजानाना:- परमार्थमनवबुध्यमानाः (माणवाः) मानवाः पुरुषाः (कामेहिं) कामेषु-स्वेच्छारूपेषु च (सत्ता) सक्ताःगृद्धा अध्युपपना भवन्तीति ॥६॥ टीका-(एए) एतान् अनन्तरप्रतिपादितान् (गंथे) ग्रंथान् सर्वज्ञाहत्प्रतिपादितान् आगमान् , यद्यपि सर्वज्ञोऽर्हन् तीर्थकरः केवलमर्थरूपेण वक्ति न तु सूत्रागमतयोपनिबध्नाति । आगमप्रणयनं तु गणधरपरंपरया जायते तथापि तीर्थकरमूलतया इदानीं समुपलब्धा लोकोत्तरार्थप्रतिपादका आगमास्तीर्थकरस्यैवागमा इति व्यपदिश्यते योर्थस्तीर्थकर वाचा प्रकाश्यते स एवार्थः गणधरादि गुरु ब्राह्मण 'अयाणंता-अजानानाः' नहीं जान ने वाले अर्थात् ये अज्ञानी 'माणवाःमानवाः' मनुष्यों 'कामेहि-कामेषु' कामभोगों में 'सत्ता-सक्ताः आसक्त होते हैं ॥६॥ अन्वयार्थ-इन पूर्वोक्त शास्त्रों को अर्थात् अर्हन्त भगवान् द्वारा कथित आगमों को त्याग कर अपने २ आगमों में आग्रहशील कितनेक शाक्य आदि श्रमण तथा वाहेस्पत्यमत आदि के अनुयायी ब्राह्मण परमार्थ को न जानते हुए स्वेच्छा रूप और कामभोग रूप कामों में गृद्ध होते हैं ॥६॥ टीकार्थ—यद्यपि अर्हन्त तीर्थकर भगवान् केवल अर्थ रूप से ही आगमों का कथन कहते हैं, उन्हें सूत्र रूप में ग्रथित नहीं करते, सूत्ररूप आगमों का प्रणयन गणधर परम्परा से होता है, फिर भी वर्तमान में उपलब्ध लोकोत्तर अर्थके प्रतिपादक आगम तीर्थकर मूलक होने के कारण तीर्थकर के ही कहलाते हैं। तीर्थकरों की वाणी के द्वारा जो अर्थ प्रकाशित किया जाता अजानाना.' अज्ञानी 'माणवा-मानवा' भनुष्यो ‘कामेहि-कामेपु' अमलागामा 'सत्तासक्ता' मासरत थाय छे ॥६॥ અન્વયાર્થ – આ પૂર્વોક્ત શાન એટલે કે અહંત ભગવાન દ્વારા કથિત આગમોનો ત્યાગ કરીને (આગમની માન્યતાઓને અસ્વીકાર કરીને, કેટલાંક શાક્ય બૌદ્ધ મતવાદીઓને તથા બાહસ્પત્યમત આદિના અનુયાયી બ્રાહ્મણો પિતા પિતાના આગમા આગ્રહશીલ હોય છે એટલે કે તેઓ પોત પોતાના સિદ્ધાંતોને જ ખરા માનતા હોય છે. એવા પરમતવાદીઓ પરમાર્થને જાણ્યા વિના સ્વરછા રૂપ અને કામગ રૂપ કામમાં વૃદ્ધ (લાલુપ - આસક્ત) રહે છે ટેકાર્થ – જે કે અહં ત તીર્થકર ભગવાને, કેવળ અર્થ રૂપે જ આગમનું કથન કરે છે તેમને સૂત્ર રૂપે ગ્રથિત કરતા નથી સૂત્રરૂપ આગમોનું પ્રણયન તે ગણધર
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy