________________
संमयार्थबोधिनी टीका प्र.शु. अ. २ उ. २ निजपुत्रेभ्यः भगवदादिनाथोपदेश ५३३ सावद्यकर्मसु मौनधारी, ब्राह्मणः=' माहनमाहनेति उपदेशशीलो, 'गोयन्नतरेण गोत्रन्यितरेण, तत्र गोत्रेण जात्यादिना तदन्येन-ज्ञानाद्याधिकयतपश्चारित्रगुरु भुश्रपावैराग्यवहुश्रुतत्वपूर्वधरंवादिना 'कारणेन ‘ण मज्जइ' न माद्यति-मदं न करोति, तथा 'अन्नेसी' अन्येषाम् सामान्यतपःसंयमादिगुणवताम् 'इंखिणी' निन्दा, ''अहसेयकरी अश्रेयस्करी, कल्याणनाशाय भवतीति ज्ञात्वा न कस्यापि निन्दां करोति ॥ १॥
संप्रति परकीयनिन्दादोपमधिकृत्य आह सूत्रकारः- जो परिभवई परं' इत्यादि।
जो परिभव पर जमा
१० ११ १२ १३ १४ अदु इखिणिया उ पाविया इति संखाय मुणि ण मजइ ॥२॥
छाया 1. यः परिभवति परजनं संसारे परिवर्त्तते महत् ।
अथ ईक्षणिका तु पापिका इति संख्याय मुनि ने माद्यति ॥२॥ और 'मत हनो, मतहनो' ऐसे दया का उपदेश देनेवाला माहन कहलाता हैं। वह कुल का जाति का अथवा किसी अन्य ज्ञानाधिक्य तप चारित्र, गुरुसेवा, वैराग्य, बहुश्रुतता, पूर्वधारित्व आदिका मद नहीं करता है तथा दूसरों की-सामान्य तप या संयम वालों की निन्दा अश्रेयस्करी हे-कल्याण का नाश करनेवाली है, ऐसा जानकर किसी की भी निन्दा नहीं करता है ॥१॥
अव सूत्रकार परनिन्दा दोपके संबंध में कहते हैं--"जो परिभवई परं" इत्यादि । ખ્યાન પરિજ્ઞા વડે ત્રણ કરણ અને ત્રણ ચોગથી તેને ત્યાગ કર જોઈએ. સાવધ કર્મોમા મૌનધારી મુનિ અને “મા હણા, મા હણે એ દયાને ઉપદેશ આપનારને માહન કહે છે તે કુળને, જાતિને તપને, ગુરુસેવાને, વૈરાગ્યને, બહુશ્રુતતા અને પૂર્વ ધારિત્વ આદિનો મદ કરતું નથી તથા તે એ વાતને જાણતા હોય છે કે અન્યની (સામાન્ય લોકે અને તપ અને સંયમયુક્ત મનુષ્યની) નિંદા અશ્રેયસ્કારી (કલ્યાણને નાશ કરનારી) છે. તેથી તે કેઈની પણ નિંદા કરતું નથી. ગાથા ૧
सूखार पनि होषना विषयमा ४ छे " जो परिभवई पर" त्याह