________________
समयार्थबोधिनी टीका प्र श्रु अ २ उ १ भगवदादिनाथकृतो निजपुत्रोपदेश. ५१५
अन्वयार्थः । (जइ) यदि ते मातापित्रादयः, (कालुणियाणि) कारुणिकानि करुणाप्रधानानि वचनानि कार्याणि वा (कासिया) कुर्युः (जइ) यदि ते (पुत्तकारणा) पुत्रार्थम् पुत्रमेकमुत्पाद्य ततः प्रवज्याग्रहीतव्येत्यर्थः, (रोयंतिय) रुदंति च रोदनमपि कुर्युः, तथापि (दवियं) द्रव्यम् रागद्वेपरहितत्वान्मुक्तिगमनयोग्यत्त्वाद्वाद्रव्यभूतम् भव्यं (समुटियं) समुत्थितं संयमपालनतत्परम् (भिक्खू ) भिखं साधुम् (णो) नो नैव (लब्भंति) लभंते प्राप्नुवन्ति तथा (ण संठवित्तये) न संस्थापयितुम् गृहवासे तं स्थापयितुं शक्ता न भवन्तीत्यर्थः ॥१७॥
शब्दार्थ-'जइ-यदि' यदि वे 'कालुणियाणि-कारुणिकानि' करुणामय वचनवोले अथवा करुणामय कार्य 'कासिया-कुर्युः' करे 'जइ-यदि' यदि वे 'पुत्तकारणा-पुत्रकारणात् ' पुत्रके लिये 'रोयंति य-रुदंति च' रुदन करे तोभी 'दवियं-द्रव्यम् द्रव्यभूत 'समुट्टियं-समुत्थितम्' संयम करनेमें तत्पर 'भिक्खुभिक्षुम्' साधुको 'नो-नैव' नहीं 'लभंति-लभंते' प्रव्रज्यासे भ्रष्ट करसकते है तथा 'ण संठवित्तये-न संस्थापयितुम्' वे उन्हें गृहस्थलिंग में नहीं प्रवेश करासकते हैं।१७।
अन्वयार्थ यदि माता पिता आदि करुणाजनक वचन कहे या कार्य करे । अगर वे पुत्र के लिए गेऍ अर्थात् ऐसा कहे कि एक पुत्र उत्पन्न करके फिर दीक्षा ले लेना, तो भी रागद्वेप से रहित या मुक्तिगमन के योग्य मोक्षाभिलापी तथा संयम पालन में तत्पर साधु को वे प्राप्त नहीं कर सकते और उसे गृहवास में स्थापिते नहीं कर सकते ॥१७॥
शहाथ-'जइ-यदि'ने तेम्मा 'कालुणियानि-कारुणिकानि' समय क्यन माले मथवा हु भय आर्य 'कासिया कुयु' ४२ 'जइ-यदि' ते 'पुत्तकारणापुत्र कारणात् ' पुत्रना भाटे ‘रोयति य-रुदंति च' ३६न ४२ त ५९दविय - द्रव्यम्' 'द्रव्यभूत 'समुट्टिय --समुत्थितम्' सयम ४२वाभा तर५२ 'भिक्खु-भिक्षुम्' साधुने 'नो-नैव' नही 'लभ ति-लभते' प्रत्याशी ब्रटीश छ, तथा 'ण स ठवित्तयेम स स्थापयितुम् तमा तेमने अश्यदिगमा प्रवेश ४रावी. २०४ा समय नथी. ॥२७॥
_
-सूत्राथ - જે માતાપિતા આદિ કરુણાજનક વચને કહે, અથવા કરૂણાજનક કાર્ય કરે એટલે કે આક્રદાદિ કરે, તે પણ સયમનું પાલન કરવાને દૃઢનિશ્ચયી બનેલા તે મુનિને ચલાયમાન કરી શકતા નથી એટલે કે તેઓ તેને એવી કાકલૂદી કરે કે ”એક પુત્ર ઉત્પન્ન કરીને તુ દીક્ષા લેજે તે પણ રાગથી રહિત, મુકિતગમનને વ્ય, મેક્ષાભિલાષી તથા સંયમપાલનમા તાર સાધુને ગૃહવાસર્મા સ્થાપિત કરવાને સમર્થ બની શક્તા નથી પાછા