________________
सूत्रकृतासत्रे जितो विशिष्टसंयमस्थानं प्राप्य विशिष्टतपसा संतप्तशरीरो न कदापि तेपां पित्रादीनां वाक्येभ्यो मोक्षपरिपन्थिभ्यो विचलति । किन्तु सर्वथा सुस्थिर एव मोक्षमार्गे स्थितो भवतीति । उक्तं च
बन्धूनां करुणावाक्यं श्रुत्वापि न निवर्तते । संयमेभ्यः परो योगी मुक्तिदेभ्यः समुक्तिभाक् ॥१॥सू०१६॥ • मुनिरनुकूलपरीपहादपि न प्रचलति तत्राह 'जड कालुणिया' इत्यादि।
मूलम् जइ कालुणिया णिकासिया जइ रोयंति य पुत्तकारणा । ७ ८ ९ १० ११ १२ १३ दवियं भिक्खू समुद्वियं णो लभंति ण संठवित्तये ॥१७॥
छाया यदि कारुणिकानि कुर्युर्यदि रुदंति च पुत्रकारणात् ।
द्रव्यं भिखं समुत्थितं न लभंते न संस्थापयितुम् ॥१७॥ उस साधु को अधीन नहीं कर सकते हैं। जो संसार के दुःखों से उद्विग्न हो चुका है, जिसने संयम के विशिष्ट स्थानको प्राप्त करके उग्र तपश्चरण के द्वारा शरीर को तपा लिया है, वह मोक्षमार्ग में विघ्न स्वरूप पिता माता आदि के वचनों से विचलित नहीं होता है। वह मोक्षमार्ग में पूरी तरह स्थिर ही बना रहता है। कहाभी है-." बन्धना करुणावाक्य " इत्यादि । , 'अपने वन्धुजनों के करुणवाक्यों को सुन करके भी उत्कृष्ट योगी संयम से निवृत्त नहीं होता है, वही मोक्ष प्राप्त करता है ॥१६।।
मुनि अनुकूल परीपह से भी चलायमान नहीं होता, यह कहते हैं"जइ कालुणिया" इत्यादि । થઈ ગયેલા છે. જેણે સચમનું વિશિષ્ટ સ્થાન પ્રાપ્ત કરીને ઉગ્ર તપસ્યાઓ દ્વારા શરીરને તપાવી નાખ્યું છે, એ તે અણગાર, મોક્ષમાર્ગમ વિડ્વરૂપ થઈ પડે એવા માતાપિતા આદિના વચનોથી ચલાયમાન થતું નથી પરંતુ તે અડગતા પૂર્વક મોક્ષમાર્ગ પર સ્થિર १ . २ छ ४घु ५४ छ -'वन्धूनां करुणापाक्य " त्याह| પિતાના બધુજનોના કરુણ વાક્ય સાભળવા છતા પણ ઉત્કૃષ્ટ ભેગી સયમથી નિવૃત્ત થતો નથી એ સાધુજ મોક્ષ પ્રાપ્ત કરે છે ૧દા , હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે મુનિ અનુકૂળ પરીષહ વડે પણ સયમના भागे था यसायमान थत नथी” जद्द कालुणिया" त्यादि