________________
५०६
सुत्रकृतासूत्रे
अन्वयार्थः
(ब) इव= यथा (लेवचं ) लेपवत् = लेपयुक्तं ( कुलियं ) कुडयं = भित्त्यादि ( धुणिया ) धूत्वा यथा गोमयादिलेपेन सलेपं कुडचादिलेपापगमात् कृशं भवति तथा (अणसणाहिं) अनशनादिभिः, (देह) देहम् = शरीरम् (किसए) कृशयेत् = अपचितमांसशोणितं कुर्यात्, तथा (अविहिंसामेव) अविहिंसामेव, विविधा हिंसा विहिंसा न विहिंसा अविहिसा तामेव (पञ्चए ) प्रत्रजेत् = प्रकर्षेण व्रजेत् अहिंसाप्रधानो भवेदित्यर्थः, (मुणिणा) मुनिना = सर्वज्ञेन (अणुधम्मो ) अनुधर्मः अनुगतो. मोक्षं प्रत्यनुकूलो धर्मोऽनुधर्मः असौ अरिसालक्षणः परीपहोपसर्गसहनलक्षणच । (पवेईओ) प्रवेदितः कथित इत्यर्थः || १४ ||
और भी कहते हैं- " धूणियाकुलियं " इत्यादि ।
शब्दार्थ - 'लेववं - लेपवत्' लेपवाली 'कुलियं - कुडचं' भित्ति 'धुणिया'वा' लेप गिराकर क्षीण कर दी जाती है 'व-इव' इसी प्रकार 'अणसणाहिंअनशनादिभिः' अनगनादि तपके द्वारा 'देहं - देहम्' शरीरको 'किसए - कृशयेत्' कृश करता है तथा 'अविहिंसामेव - अविहिंसामेव' अहिंसा धर्मको ही 'पव्वएप्रव्रजेत्' पालन करनाचाहिए 'मुणिणा - मुनिना ' सर्वज्ञने 'अणुधम्मो - अनुधर्मः' यही धर्म 'पवेइओ - प्रवेदितः' कहा है || १४ ||
अन्वयार्थ
जैसे लेप से युक्त भित्ति लेप हटाकर कुश (कमजोर) कर दी जाती है, उसी प्रकार अनशन आदि तप से देह को कृश करदे मांस रुधिर आदि को सुखादे । तथा
વળી સૂત્રકાર સાધુને એવા ઊપદેશ આપે છે કે'धुणिया कुलिय' त्याहि
शब्दार्थ–‘लेवव –लेपवत्' सेपवाणी 'कुलिय - कुडय' लित्ति 'घुणिया-धूत्वा' तेना टोयने पाडीने क्षीणु श्र्रो हेवामा आवे छे 'व-इव' या प्रारे 'अणसणाहि - अनशनादिभि.' उपवास वगेरे तपना द्वारा 'देह-- देहम्' शरीरने 'किसप - कृशयेत्' हुजरे छे. तथा 'अविद्दि सामेव-अविहि सामेव' अहिसा धर्मने 'पञ्चपवजेत्' पासून १२व ले 'मुणिणा- मुनिना' सर्वज्ञे 'अणुधम्मो - अनुधर्म' मा धर्म' 'पवेईओ - प्रवेदित.' કહેલ છે up૪૫
सूत्रार्थ -
જેવી રીતે લેપયુક્ત દીવાલ પરથી લેપને ઊખેડી નાખીને દીવાલને કમજોર કરી નાખવામા આવે છે, એજ પ્રમાણે સાધુએ અનશન આદિ તપ વડે દેહના માસ રુધિર આદિને સુકવી નાખીને દેહને કૃશ કરી નાખવા જાઇએ તેણે અહિંસાનુ જ આચરણ