SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ मण्यार्थ बोधिनी टीका प्र. श्रु. अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेश ५०३, I TREET FT 77 7 टीका--"। - जा . ___'सहिएहिं' सहितैः सम्यग् ज्ञानादिभिः संपन्नः पुरुषः, प्रथमार्थे -तृतीया, 'एवं' एवम् अनेन प्रकारेण पासए पश्येत् , कुशाग्रबुद्धया विचारयेत् किं विचारयेत्तत्राह अहमित्यादि अहमेव 'अहमेव' 'ना' ताः ताभिःशीतोष्णादिदुःखपरंपरा भिः, ‘णवि लुप्पए' नापि नैवेत्यर्थः लुप्ये पीडये अहमेव शीतोष्णादिभिः, दुःखैः पीडितो भवामीति न किन्तु 'लोयंमि' लोके अस्मिन् संसारे 'पाणिणो प्राणिनः सर्वे जीवाः, 'लुप्पंति' पीडिता भवन्ति । अतः ‘पुढे से' स्पष्टः स शीतोष्णादिमिः स्पृष्टो मुनिः । 'अणिहे' निहन्यते इति 'निह क्रोधादिः, न निहः अंनिहः समभावेन क्रोधादिरहितः सन् 'अहियासये' अधिसहेत, ' सहनं कुयात् । यद्यपि अन्येऽपि"पाणिनः अस्मिन् 'जगति शीतादीनां सहनं कुर्वन्ति किन्तु 'तपाँ सम्यग्र ज्ञान नास्ति, अतो निर्जराख्यं फलं- न प्राप्नुवन्ति । तदुक्तम्--- क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोपतः, }! सोढा दस्सशीततापपवनक्लेशा न तप्तं तपः ।। ।।.. .., ध्यात वित्तमहर्निशं नियमितप्राणैर्न तत्त्वं परं, ' ' . तत्तत्कर्मकृतं सुखार्थिभिरहो तैस्तैः फलैंञ्चिताः ॥१॥ ।।। सहिएडिं' यहां प्रथमा के अर्थमे तृतीया विभक्ति हैं। अर्थ यह हैं,-' सम्यग्ज्ञान आदि से सम्पन्न ऐसा पुरुष अपनी कुशाग्रबुद्धि से विचार करे कि अकेला मैं ही सर्दी गर्मी 'आदिके कप्टोंकी परम्परा से''पीडित नहीं होता है किन्तु इस संसार में सभी जीव पीडित'' हो रहे हैं। ऐसा विचार कर वह मुनि बल्कि उन कष्टों को सहन कर ले। . इस संसार में अन्य प्राणी भी शीतादि के कष्टको सहन करते हैं, परन्तु उन्हें सम्यग्ज्ञान प्राप्त नहीं है, अतएव वे निर्जरा नामक , फल प्राप्त नहीं !! ' . । । । - - । । ।। "सहिपहि' २, ५६मा प्रथमाना म) तृतीया विमति छ '२मा गायानो मावा નીચે પ્રમાણે છે સમ્યગ જ્ઞાન આદિથી સંપન્ન પુરુષે પિતાની કુશાગ્ર બુદ્ધિથી એ વિચાર કરે જોઈએ કે એક્લે હું જ ઠડી, ગરમી આદિ કણોની પર પરાથી પીડાતે મથી, પરંતુ આ સંસારના સમસ્ત જીવે આ કષ્ટોથી પીડાઈ રહ્યા છે. આ પ્રકારનો વિચાર કરીને तभूनिये समभाव पूर्व तष्टोन सहन ४२वा नम. . . Fil: rip माससारमा अन्यो ,५४, शीतle, निती साहुन, २ छपरतुतेभनामा सभ्यज्ञानना, असा छ, तथा तेसो भनी नि! २३ ४२५॥ ३५.३जनी, आHAL ' का
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy