________________
समपार्थ बोधिनी टीका प्र . अ. १ उ ४ जिवहिंसानिषेधे कारणम् ४७ खिन एव सन्ति, दुःखिनां किमर्थ दुःखमुत्पाद्यते, इति विचार्य न सर्वे प्राणा भूता जीवाः सत्त्वा हेन्तव्या वाङ्मन:काययोगैः कृतकारितानुमोदनै रिति भावः ॥९॥ । तथा च 'जीवहिंसा न कर्त्तव्या' इत्यत्र हेतुप्रदर्शनाय सूत्रकार उपक्रमते'एवं खु नाणिणो' इत्यादि।
मूलम्एवं खु नाणिणो सारं जन्न हिंसइ किंचण। अहिंसासमयं चैव एतावंतं वियाणियो ॥१०॥ ,
छायाएतत्खलु ज्ञानिनः सारं यन हिनस्ति कञ्चन ।
अहिंसासमतामेव एतावती विजानीयात् ॥१०॥ नहीं है। तात्पर्य यह है कि संसारी जीव बेचारे पहले ही दुःखी है। उन दुःखियों को क्यों दुःख उत्पन्न किया जाय । ऐसा विचार कर किसी भी प्राणी भूत जीव या सत्त्व को मन वचन और काय से अथवा कृत, कारित और अनुमोदना से दुःखित नहीं करना चाहिए ॥९॥
जीवहिंसा नहीं करनी चाहिए, इस विषय में मूत्रकार हेतु दिखलाते हैं-" एवं खु नाणिणो “ इत्यादि।
शब्दार्थ-'नाणिणो-ज्ञानिनः' विवेकी पुरुपके लिए 'एयं खु-एतत्खलु' यही 'सारं-सारम्' न्यायसङ्गत है 'ज-यत् ' जो 'कंचण-कञ्चन' किसी जीवको 'न हिंसइ-न हिनस्ति' न मारे 'एतावंतं-एतावती' इसकोही 'अहिंसा समयं चेव-अहिंसासमतामेव' अहिंसारूपी समता 'वियाणिया-विजानीयात् ' जानना चाहिए ॥१०॥ તાત્પર્ય એ છે કે તે સારી છે પહેલેથી જ દુખી છે એવા દુખી જીવેને દુખ આપવુ તે એગ્ય નથી આ પ્રકારનો વિચાર કરીને કઈ પણ પ્રાણુ, ભૂત, જીવ અથવા સત્વને મન, વચન અને કાયાથી અથવા કૃત, કારિત અને અનુમોદના વડે દુખી કરવા જોઈએ નહીં તેમના પ્રાણને વિયેગ કરે જોઈએ નહી. છે ગાથા લા !
સૂત્રકાર હવે એ વાત પ્રગટ કરે છે કે શા કારણે જીવહિ સા કરવી જોઈએ નહી -"पव खु नाणियो" त्याह
शहा-'नाणिणो-ज्ञानिन' विवेठी पु३५ना माटे 'पय खु-पतत्खलु' मा 'सारसारम्' न्यायसगत छ 'ज-यत्'२ क चण-कञ्चन' पिY अपने 'न हि सर-नदिन मस्ति' न मारे 'एनाव त -एतावती अभने 'अहि सोसमय-चेव-अहि सासमतामे माहिसा ३५ी समता 'वियाणिया-विजानीयात्' नवी नये. ॥१०॥