________________
सूत्रकृतासूचे अवस्था विशेष वाल्यात्कौमारं, कौमाराद् यौवनं,
यौवनाद् वार्धक्यमित्यादि, अथवा दुःखादुःखं दुःखतरं दुःखतम मिल्यादिरूपमवस्थानन्तरम् 'पलियंति' पर्ययन्ते प्रामुवन्ति न तु यथापूर्व तथा सर्वदा तिष्टन्ति, अतएव 'सव्वे' सर्वे ते 'अकंतदुक्खा' आक्रान्तदुःखा: दुःखेन-जन्मजरामरणादिरूपेण आक्रान्ता: व्याप्ता एव वर्तन्ते । . यद्वा 'अकंतदुक्खा' अकान्तदुःखाः अकान्तम् अप्रियं दुःखं मरणादि, रूपं येषां ते अकान्तदुःखा न ते मरणादि दुःखमिच्छन्ति “सव्वे जीवावि इच्छंति जीविउ न मरिजिउं" इति वचनात् 'अओ' अतएव 'सव्वे' सर्वे त्रसाः स्थावराः सूक्ष्मा बादराः, पर्याप्ता अपर्याप्ताः सर्वेऽपि जीवाः 'अहिसिया' अहिंस्याः हिंसितुमयोग्याः, सकलसंसारिजीवाः पूर्वमेव स्वस्वकर्मवशाहुः
टीकार्थ'' तीनों जगत् के सभी त्रस और स्थावर जीव अन्यन्त विपरीत अवस्थाओं को प्राप्त होते हैं । अर्थात् बाल्यावस्था से कुमारावस्था को, कुमारावस्था से यौवनावस्था को और यौवन से वृद्ध अवस्था को अथवा दुःख से दुःखतर या दुःखतम अवस्था को प्राप्त करते रहते हैं सदा एक सरीखी स्थितिमें नहीं रहते हैं । अतएव वे दुःखों से आक्रान्त हैं। अथवा 'अक्रान्त' के स्थान पर — अकंत' पाठ माना जाय तो इसका अर्थ यह है कि सभी प्राणियों को दुःख अप्रिय है। वे मरण आदि के दुःखकी इच्छा नहीं करते । कहा भी है-' सव्वे जीवावि इच्छंति · इत्यादि।
सभी जीव जीवित रहना चाहते हैं, कोई मरना नहीं चाहता। अतएव सभी सस्थावर सूक्ष्म वादर पर्याप्त और अपर्याप्त जीव हनन करने योग्य
- अथ - ત્રણે લેકના સઘળા ત્રસ અને સ્થાવર જી અત્યન્ત વિપરીત અવસ્થાઓ પ્રાપ્ત કરતા રહે છે. એટલે કે બાલ્યાવસ્થા પૂરી કરીને કુમારાવસ્થા પ્રાપ્ત કરે છે અને કુમારાવસ્થા પૂરી કરીને વૃદ્ધાવસ્થા પ્રાપ્ત કરે છે. અથવા જગના જીવ અધિક, અધિકતર અને અધિક્તમ દુ ખ યુકત અવસ્થા પ્રાપ્ત કરતા રહે છે. તેઓ સદા એક સરખી સ્થિતિમાં रहेता नथी. तया मथी मान्त छे. अथवा " अक्कान्त" ने स्थान "अकत" ५४ મૂકવામાં આવે, તે તેને અર્થ આ પ્રમાણે થાય છે-સઘળા પ્રાણીઓને દુખ અપ્રિય છે तया भ२६ महिमानी छ। ४२ता नथी यु पए छे -"सव्वे जीवावि इच्छ ति" छत्याहि
સઘળા ને જીવિત રહેવાનું ગમે છે, કેઈને મત ગમતું નથી. તે કારણે ત્રસ સ્થાવર, સૂરમ, બાદર, પર્યાપ્ત અને અપર્યાપ્ત રૂપ સમસ્ત જી હનન કરવા યોગ્ય નથી,