________________
समयार्थ वोधिनी टीका
प्र श्रु अ १ प्रकारान्तरेण बन्धस्वरूपनिरूपणम्
२७
सयं निवायए पाणे, अदुवाऽनेहिं घायए । हणंतं वाऽणुजाणाइ, वेरं वड्ढइ अप्पणो ॥३॥
छायास्वयं निपातयेत् प्राणान् , अथवाऽन्यैः घातयेत् । नन्तं वाऽनुजानीयात् , वैरं वर्धयति आत्मनः ॥३॥
अन्वयार्थयःपरिग्रहवान् (सयं) स्वयम् आत्मना (पाणे) प्राणान् एकेन्द्रियादीन् जीवान् (निवायए) निपातयेत्=हिंस्यात् , (अदुवा) अथवा (अन्नेहिं) अन्यैः परैपर प्राणातिपात अवश्य होता है यह दिखाने के लिये कहते हैं
___ अथवा-सूत्रकार दूसरी गाथा के द्वारा बन्ध के स्वरूप को समझा कर फिर प्रकारान्तर से बन्ध के ही स्वरूप को दिखाते हैं—सयं निवायए इत्यादि
__ शब्दार्थ-'सयं--स्वयं अपने आप 'पाणे----प्राणान् , जीवों को 'निवायए निपातयेत् ' मारते हैं, 'अदुवा--अथवा 'अथवा' 'अन्नेहि--अन्यैः' दूसरे के द्वारा 'घायए घातयेत्' घात कराता है 'वा-वा' अथवा 'हणतं --नन्तं' प्राणी का घात करने वाले को 'अणुजाणाइ-अनुजानीयात्' अनुज्ञा-आज्ञा देता है, वह 'अप्पणो आत्मनः' अपना 'वेरं'--वैरं' वैरको 'वढइ-वर्धयति' बढाता है ॥३॥ अन्वयार्थ
जो परिग्रहवान् (पुरुप) एकेन्द्रिय आदि जीवों की स्वयं हिसा करता है अथवा दूसरों से हिसा करवाता है अथवा हिंसा करने वाले की मन, प्रातिपात अवश्य थाय छ, ते पात ५४८ ४२वाने. माटे सूत्रा२ "सय निवायए" ઈત્યાદિ સૂત્ર કહે છે.
शहाथ-—'सयं-स्वयं पाते 'पाणे-प्राणान्' वाने 'निवायए-निपातयेत्' मारे छ 'अदुवा-अथवा' मगर 'अन्नेहि-अन्यैः' भीनी भाईत 'घायए-घातयेत्' धात राव छ 'वा-वा' मगरते। 'हणंत घ्नन्त' प्राणियाने घात४२वा वाणाने 'अणुजाणाइ - अनुजानीयात्' माझा 3रे छे. ते 'अप्पणो-आत्मानः' पाताना 'वेरं-वैरं। वरने 'वडूढइवर्धयति, पधारे छ
અથવા બીજી ગાથા દ્વારા બન્ધના સ્વરૂપનું નિરૂપણ કરીને સૂત્રકાર અન્ય પ્રકારે सन्धना २१३५नु ४ नि३५४४ ४२ छ – “सय निवायए” त्या -
અન્વયાર્થ – જે પરિગ્રહવાળે જીવ એકેન્દ્રિય આદિ જીવોની પિતે હિસા કરે છે અથવા અન્યની પાસે હિંસા કરાવે છે અથવા હિંસા કરનારની મન, વચન અને કાયાથી