SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४३३ 1 समयार्थ बोधिनी टीका प्र. अ. अ. १ उ. ४ लोकवादनिरूपणम् मियत्तयाऽपरिच्छिन्न पदार्थजातम् । (वियाणा ३) विजानाति ज्ञानविषयीकरोति । इत्येम् (इह) इड अस्मिन् लोके (एगेसिं) एकेपाम् (आहियं) आख्यातम् कथनं - विद्यते. एके परतीर्थिका एवं कथयन्ति अपरिमितपदार्थविषयकज्ञानवानसौ परमेश्वरो न तु सर्वज्ञः । अथवा तदेवाऽतीद्रियं जानाति यः पदार्थः सप्रयोजनो भवेत्, न तु निष्प्रयोजनवस्तुजातस्य ज्ञानं भवति, निष्प्रयोजनत्वादेव | 'तदुक्तम्' सर्व पश्यतु वा मावा, इष्टमर्थ तु पश्यतु ॥१॥ कीट संख्यापरिज्ञानं तस्य नः, कोपयुज्यते तस्मादनुष्ठानगतं, ज्ञानमस्य विचार्यताम् प्रमाणं दुरदर्शीचे-देते गृद्धानुपास्महे ||२|| अयम्भावः—स परमेश्वरःसर्व पश्यतु नवा पश्यतु अत्र नास्माकमाग्रहः किन्तु इष्टम जानातु तस्य कीटसंख्याज्ञानेनाऽस्माकं किं प्रयोजनम् ? न किमपि ॥१॥ अतोऽभिलषितपदार्थज्ञानमेव तस्यावश्यकम्, यदि दुरदर्शित्वेन तस्य प्रमाणता मन्येत तदा गृद्धानामुपासनमेव श्रेयः तेषामपि दूरदर्शित्वात् ||२|| ईश्वर अपरिमित पदार्थों का ज्ञाता है, परन्तु सर्व का, ज्ञाता सर्वज्ञ नहीं हैं । अथवा वह उन्हीं अतीन्द्रिय पदार्थों को जानता है जो किसी प्रयोजन में आते हों । निष्प्रयोजन वस्तुओंका ज्ञान नहीं होता है' क्योंकि वह प्रयोजन हीन हैं । कहा भी है- “ सर्व पश्यतु वा मा वा' इत्यादि । सर्वज्ञ सब पदार्थों को देखे या न देखे, हाँ, इष्टतत्व को देख तो बस हैं। कीडों की संख्या का उसका ज्ञान हमारे किस काम आता है ? अतएव हमें उसके अनुष्ठान संबंधी अर्थात् कर्त्तव्य अकर्त्तव्य संबंधी ज्ञान का ही विचार करना चाहिए । अगर दूरदर्शी को ही प्रमाण मानना है तो गिध पक्षियों की उपासना करना चाहिए । वह बहुत दूरदर्शी होता है । ' પૌરાણિક એવુ કહે છે કે ઇશ્વર પરિમિત પદાર્થોના જ્ઞાતા છે, પરન્તુ સમસ્ત પદાર્થોના ગાતા (સર્વજ્ઞ) નથી અથવા ઇશ્વર એજ અતીન્દ્રિય પદાર્થોને જાણે છે કે જે પદાર્થો નુ કાઈ પ્રયેાજન (ઉપયેાગિતા) હાય છે તે નિષ્પ્રયેાજનવાળા પદાર્થના જ્ઞાતા નથી, કારણકે જેનુ કાઈ પ્રત્યેાજન જ ન હેાય તેને જાણવાથી શેા લાભ? छेडे सर्व पश्यतु वा मा वा" इत्यादि- सर्वज्ञ सघणा पहार्थोने देणे કે ન દેખે, પરન્તુ ઇષ્ટ પદાર્થોને જાણી લે તે તે પુરતુ છે કીડાઓની સંખ્યાનું તેમનુ જ્ઞાન આપણે શા કામનું! તેથી આપણે તેના અનુષ્ઠાન સમધી એટલે કે કર્તવ્ય અક્તવ્ય સમધી જ્ઞાનના જ વિચાર કરવા જોઈએ. જો આપ દૂરદશી ને જ પ્રમાણ માનતા હા, તે આપે ગીધ પક્ષીઓની જ ઉપાસના કરવી જોઇએ! કારણ કે તેઓ દુદશી હાય છે.' સૂ ૫૫
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy