SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ४३२ सूत्रकृतागसत्रे अन्वयार्थःपौराणिकादीनां परमेश्वरः (अपरिमाणं) अपरिमाणम्-इयत्तारूपपरिमाणरहितं पदार्थजातम् (वियाणाई) विजानाति-अवबुध्यते इति (इह) इह= अत्र लोके (एगेसि) एकेषां केपाश्चित् (आहियं) आख्यातं कथनमस्ति । तथा अन्येपामेवं कथनम्-यत् (सव्वत्थ) सर्वत्र सर्व देशकालविषये समस्तवस्तु जातम् (सपरिमाणम् ) सपरिमाणम्-इयत्तारूपप्रमाणविशिष्टमस्ति । (इति) इति एवंरूपेण (धीरो) धीर: अन्यपौराणिकपरमेश्वरः (अतिपासद) अतिपश्यति जानातीति ॥७॥ टीकापौराणिकादीनामीश्वरः (अपरिमाणं) अपरिमाणम् न विद्यते परिमाण-मियत्तारूपं देशकालापेक्षया यस्य तत् अपरिमाणम् । इत्थंभूतविषयमें 'सपरिमाणं-सपरिमाणम् ' परिमाण सहित जानता है 'इति-इति' ऐसा 'धीरो-धीरः' धीर पुरुष 'अतिपासइ-अतिपश्यति' देखता है ॥७॥ . अन्वयार्थईश्वर परिमाणरहित पदार्थों को जानता है, ऐसा किन्हीं पौराणिकों का कथन है। दूसरों का कहना है कि समस्त देश और काल के विषय में सर्व पदार्थ परिमित हैं नियतसंख्यावाला हैं। ऐसा अन्य पौराणिको का ईश्वर जानता है ॥७॥ टीकार्थ-- कोई कोई पौराणिक कहते हैं कि ईश्वर अनन्त पदार्थों को जानता है, अर्थात् उनकी कोई नियत संख्या है ही नहीं। दूसरों का कहना है कि आख्यातम्' ४थन छ 'सव्वत्थ-सर्वत्र' सब देशदाना विषयमा 'सपरिमाण-सपरिमाणम्' परिमाण सहित ) छे 'इति-इति' साभ धीरो-धीर' धीर ५३५ 'अतिपासाअतिपश्यति' वे छे ॥७॥ ___ - सूत्रार्थ - કેટલાક પૈરાણિકે એવું કહે છે કે ઈશ્વર પરિમાણુ હિત પદાર્થોને જાણે છે. કેટલાક અન્ય પૌરાણિકે એવું કહે છે કે સમસ્ત દેશ અને કાળના વિષયમા સમસ્ત પદાથો પરિમિત છે–નિયત સ ખ્યાવાળા છે અને ઈશ્વર તે પરિમિત પદાર્થોને જ જાણે છે પાછા - टीअर्थ - કઈ કઈ પરાણિકે એવું કહે છે કે ઈશ્વર અન ત પદાર્થોને જાણે છે એટલે કે તે પદાર્થોની નિયત સ ખ્યા જ નથી, તે પદાર્થો અપરિમિત છે ત્યારે કઈ કઈ અન્ય
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy