________________
समयार्थ घोधिनी टीका प्र. श्रु अ. १ उ ४ साधुजीवनयात्रानिर्घाहनिरूपणम् ४१३ "अपरिग्गहा" इत्यादि । 'अपरिग्गहा' अपरिग्रहान् येषां धर्मोपकरणाऽतिरिक्तः शरीरोपभोगार्थ स्वल्पोऽपि परिग्नहो नास्ति तान् तथा 'अणारंभा' अनारम्भान् आरम्भरहितान् येषां सावद्यकर्मणि मनसोऽपि व्यापारो नास्ति, किमुत कायिकवाचिकव्यापारसंभावना तान् इत्थंभूतान लघुकर्मणस्तीर्थकरगणधरान् भावितात्मानगारान् वा 'भिक्खू ' भिक्षुः मुनिः 'ताणं ' त्राणंशरणम् 'परिव्बए' परिव्रजेत् स्वात्मनः संसारसागरादुद्धाराय गच्छेत् । एतान् संप्राप्य मुक्ति प्राप्नुयादिति भावः ॥३॥
___ आरम्भं परिमई च वर्जयित्वा साधुः कथं जीवनयात्रां निर्वहेदिति दर्शयति--"कडेसु" इत्यादि ।
मूलम्-- "कडेसु घोसमेसेज्जा, विऊ दत्तेसणं चरे ।। अगिद्धो विप्पमुक्को य ओमाणं परिवज्जए ॥४॥
छाया-- "कृतेपु ग्रासमेपयेत् विद्वान् दत्तपणां चरेत् ।
अमृद्धो विप्रमुक्तश्च अपमानं परित्यजेत् ॥४॥ नहाँ रखते तथा जो आरंभ से रहित है अर्थात् जो मन से भी सावध कार्य नहीं करते हैं-वचन और काय से सावध व्यापार की वात ही दर रही ऐसे लघुकर्म तीर्थकर गणधर और भावितात्मा अनगारों की भिक्षु शरण ग्रहण करे। संसारसागर से अपनी आत्मा का उद्धार करने के लिए उन्हीं की शरण में जाना चाहिए। उनकी शरण में जाने से ही मुक्ति की प्राप्ति होती है ॥३॥
आरंभ और परिग्रह का त्याग करके साधु किस प्रकार जीवन निर्वाह कर सकता है ? यह दिखलाते हैं-" कडेसु" इत्यादि।
મન, વચન અને કાયા દ્વારા સાવદ્ય કૃત્ય કરતા નથી, એવા લઘુકમાં તીર્થકર, ગણધર અને ભાવિતાત્મા અણગારેનુ શરણ ભિક્ષુએ લેવું જોઈએ તે સારસાગરને તરી જવાની અભિલાષાવાળા ભિક્ષુએ તેમનું જ શરણ સ્વીકારવું જોઈએ તેમના શરણે જવાથી જ મુક્તિની પ્રાપ્તિ થાય છે ૩
આ ભ અને પરિગ્રહને ત્યાગ કરીને, સાધુ કેવી રીતે જીવનનિર્વાહ કરી શકે છે? मा प्रश्न उत्तर मापता सूत्रा२ ४ छ - "कडेसु" इत्याहि