SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिनी टीका प्र श्रु अ १ उ ४ पूर्वोक्तवादिनां फलप्राप्तिनिरूपणम् ४०३ अन्वयार्थ-- गुरुः स्वशिष्यान् सम्बोध्य प्राह (भो) भोः भो भोः शिप्याः ! (एए) एते पूर्वोक्ताः वादिनः (वाला) वाला: अज्ञानिनः तत्वज्ञानरहिताः सन्तोऽपि (पंडियमाणिणो) पण्डितमानिनःआत्मानं पण्डितं मन्यमानाः पाण्डित्यमदगर्विता अत एव ते (जिया) कामक्रोधादिभिः पराजिताः सन्ति अतएव ते (न) नैव (सरणं) शरणं भवन्ति ते स्वेषां परेपां वा न त्राणकर्त्तारो भवन्ति यतस्ते (पुव्वसंयोगं) पूर्वसंयोग-मातापित्रादिसम्बन्धम् उपलक्षणात् पश्चात्संयोग-श्वशुरश्यालकादिसम्बन्ध ‘च (हिच्चा णं) हित्वा खलु-त्यक्त्वाऽपीत्यर्थः (किच्चोवएसगा) कृत्योपदेशकाः कृत्यानां गृहस्थैः कर्तुं योग्यानां सावधकार्याणाम् उपदेशकाः उपदेशकर्तारः गृहस्थकार्याणामनुमोदका इत्यर्थः, अतस्ते (सिया) सिता:-बद्धाः प्रबलमहामोहोदयेन मोहपाशवद्धाः सन्ति न तु ते मुक्ता भवन्ति इति । गृहस्थके कृत्योंका अर्थात् सावद्यकर्मका उपदेश करने वाला होने से 'सियासिताः' प्रवल महामोहपाश से बद्ध हैं ॥१॥ अन्वयार्थगुरु अपने शिष्यों को सम्बोधन करके कहते हैं हे शिष्यो ! ये पूर्वोक्तवादि तत्त्वज्ञान से रहित होते हुए भी अपने को पण्डित मानते हैं -पाण्डित्य के अभिमान में चूर हैं अर्थात पण्डितपन के अहंकार से भरे हुए हैं अतएव काम क्रोध आदि के द्वारा पराजित हैं। वे न अपना त्राण क्यों कि वे पूर्व संयोग अर्थात् माता करसकते हैं और न दूसरों का। पिता आदि के सम्बन्ध को और उपलक्षण से पश्चात्संयोग अर्थात् श्वसुर साले आदि के सम्बन्ध को त्याग करके भी गृहस्थों द्वारा करने योग्य सावध कार्यों का उपदेश करते हैं अर्थात्-गृहस्थ के कार्यों की अनुमोदना करते हैं । अतः वे मोह के वन्धनों से आवद्ध हैं। वे मुक्त नहीं होते हैं । कृत्योपदेशका' स्थना त्यांना अर्थात् सावध भनी पहेश ४२वापाकाहापाथी 'सियासिता' प्रण महामापाशथी पायस छे ॥१॥ -सूत्रायસુધમાં સ્વામી પિતાના શિષ્યોને આ પ્રમાણે કહે છે- હે શિષ્ય પૂર્વોક્ત મતવાદીઓ તત્ત્વજ્ઞાનથી રહિત હોવા છતા પણ પિતાને ૫ડિત માને છે, એટલે કે તેઓ પિડિત્યના અભિમાનમાં ચૂર છે તેઓ પાડિત્યના અભિમાનથી ભરપૂર હોવાને કારણે કામક્રોધ આદિ પર્ વિજય પ્રાપ્ત કરી શકતા નથી તેઓ પોતાનું ત્રણ (રક્ષણ) પણ કરી શક્તા નથી અને અન્યને પણ ત્રાણું આપવાને સમર્થ નથી તેમણે પૂર્વસ ચાગને (માતા, પિતા આદિના સ બ ધને) અને પશ્ચાત્સ વેગને (સાસુ, સસરા, સાળા આદિના સબંધનો) ત્યાગ કર્યો હોય છે, છતા પણ તેઓ ગૃહસ્થના સાવદ્ય કાર્યોની અનુમોદના કરે છે તેથી તેમના દેહનું બન્ધન તૂટયું નથી મેહના બન્ધન વડે બંધાયેલા તે જી મુકત થઈ શકતા નથી
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy