SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ " समय बोधिनी टीका प्र श्रु अ १ उ ३ जगदुत्पतिविषये मतान्तर निरूपणम् ३५७ इत्यादि श्रुतिभिः “ जन्माद्यस्य यतः" इत्यादि ब्रह्मसूत्रे मया संचलितचेतनरूपस्य परमेश्वरस्य जगत उपादानकारणतां कथयन्ति । तथा - " तदैक्षत" " तत्सृष्ट्वा तदेवानुप्राविशत् ” “ एकोऽहं बहुस्यां प्रजायेय " इत्यादि श्रुत्या, ईश्वरो जगतः कर्त्ता, चेतनत्वात् कुलालवदिति तर्केण च परमेश्वरस्य जगदुत्पत्तौ कर्तृकारणत्वं कथयन्ति वेदान्तिनः । । नैयायिकास्तु-- जगतो गिरिसमुद्राद्रेरुपादानकारणं समवायिकारणाऽपर पर्यायं परमाणुं वदन्ति । असमवायिकारणं तु परमाणूनां संयोगः निमित्तकारणमदृष्टदेशकालपरमेश्वरादयः । तत्र समवायिकारणं परमाणुम् असमवायिकारणं परमाणु संयोगं, निमित्तकारणं नीवाऽदृष्टादिकं चादाय चेतनत्वात् कर्तृत्वं स्वस्मिन्नासाद्य सर्व जगत् परमेश्वर ः सृजति, जगदुत्पत्तौ परमेश्वरस्य चेतनत्वात् कर्चत्वमेव न तु समवायिकारणत्वम् । तथात्वे समवायिकारणे । यन्त्यभिसंविशन्तिं ' ' एतदात्म्यमिदं सर्वम् ' ' सच्चत्यच्चाऽभवत् ' इत्यादि श्रुतिवाक्यों से तथा "जन्माद्यास्य यतः" इत्यादि ब्रह्मसूत्रों के अनुसार वे ईश्वर को जगत् का उपादान कारण मानते हैं इन वाक्यों का आशय यह है कि ईश्वर के द्वारा ही भूतों की उत्पत्तिहोती है, उत्पन्न हुए भूत जीवित रहते हैं और उसके कारण अभि सवेश करते है । यहा जो कुछ भी है, सब वही ईश्वर ब्रह्म ही है । पृथ्वी, जल और तेज जो प्रत्यक्ष हैं और वायु तथा अकाश जो अप्रत्यक्ष हैं वे सब उसी के बनाये हुए 'हैं । मायायुक्त चेतनस्वरूप ईश्वर जगत् का उपादान है । तथा " तदैक्षत' तत्सृष्ट्वा तदेवानु प्राविशत् ' ' एकोऽहं बहुस्यां प्रजाये य' इत्यादि श्रुतियों के प्रमाण से भी यही सिद्ध होता है, तथा ईश्वर जगत् का कर्ता है, क्योंकि वह चेतन है, जो चेतन होता है वह कर्त्ता होता है जैसे कुंमार इस तर्क से भी वेदान्ती ईश्वर को जगत् की उत्पत्ति में कर्तारूप कारण कहते हैं । , , “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिस विशन्ति” " एतदात्म्यमिद सर्वम्,” सच्चत्यच्चाऽभवत् धत्याहि श्रुतिवाक्ष्यो वडे, तथा “जन्माद्यस्य येत" इत्यादि ब्रह्मसूत्रो अनुसार तेथे श्विरने भगतनु उपाधान अरशु भाने छे, આ વાક્યાના ભાવાથ નીચે પ્રમાણે છે– ઈશ્વરના દ્વારાજ ભુતાની ઉત્પત્તિ થાય છે, ઉત્પન્ન થયેલા ભૂત જીવિત રહે છે, અને તેને કારણે અભિસ વેશ કરે છે અહી જે કઈ પણ છે તે એજ બ્રહ્મરૂપ અથવા ઇશ્વરરૂપ છે, પૃથ્વી, જળ અને તેજરૂપ પ્રત્યક્ષ તત્ત્વા અને વાયુ આકાશરૂપ અપ્રત્યક્ષ તત્ત્વાના સર્જક એજ ઇશ્વર છે. માયાયુકત ચેતનસ્વરૂપ ४श्वर भगतनु उपाधान अरण छे तथा "तदैक्षत, तत्सृष्ट्वा तदेवानु प्राविशत्, एकोऽह बहुस्यां प्रजायेय" त्याहि श्रुतिगाना प्रभाणु वडे पशु वात सिद्ध थाय छे तथा
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy