SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३१० î -1 सूत्रकृतसूत्रे एवं दृष्टान्तं प्रदर्श्य दान्तिकं प्रदर्शयति सूत्रकारः - ' एवमेगे' इत्यादि मूलम् - ४ एवं मेगे नियोगट्टी धम्ममारोहगा वयं । ७ एवमेके नियागार्थना धर्ममाराधका वयम् । अथवाऽधर्ममापद्येरन् न ते सर्वर्जुकं व्रजेयुः ॥ २०॥ , अन्वयार्थ: (एवम्) उक्तप्रकारेण (एगे) एके केचित् - अज्ञानवादिप्रभृतयः ( नियागडी ) मोक्षार्थिनः- मोक्षगमनाभिलाषिणः कथयन्ति (वयं) वयम् (धम्ममाराढगा) धर्मांरांधकाःस्म इति ख्यापयन्ति ( अदुवा ) अथवा - परन्तु ते ( अहम्मं ) "अधर्ममेव ( आवज्जे) आपद्येरन् किन्तु (ते) नियागार्थिनः (सब्वज्जुयं) सर्वर्जुकम् – सर्वतः टान्तवाकर सूत्रकार दान्तिक कहते हैं- " एव मेगे “ इत्यादि । शब्दार्थ - ' एवं - एवम् ' इस प्रकार 'एगे - एको' कोई 'नियागट्ठी - नियागार्थिनः' मोक्षार्थी - मोक्षमें जानेकी इच्छावाले 'वयं' - वयम् 1 हमे " धम्ममाराहगा-धर्माराधकाः '' धर्मके आराधक हैं ऐसा कहते है 'अदुवा - अथवा परंतु 'अहम्मं - अधर्मम्' अधर्म कोही 'आवज्जे - आपद्येरन् ' प्राप्तकरते हैं 'तेते ' वे मोक्षार्थी 'सब्वज्जुयं - सर्वर्जुकम् ' सव प्रकारसे 'व-न व्रजेयुः ' प्राप्त नहीं करते है || २० || "" , सरल मार्गको ८ १०९ १ १२ अदुवा 'अहम्ममावज्जेण ते सव्वज्जुयं वए ॥२०॥ छाया " -अन्वयार्थ इसी प्रकार कोई कोई अज्ञानवादी आदि मोक्ष के अभिलापी होकर कहते हैं - ' हम धर्म के आधारक है ' ' किन्तु वे अधर्म को ही प्राप्त होते हैं । પ્રતિપાદન કરવાનું છે તે વિષય હવે સૂત્રકાર દાĪન્તિક પ્રાન્ત દ્વારા જે વિષયનુ उरे" एवभेगे " छत्याहि 'शुण्डार्थ-पव-पत्रम्' आ प्रमाणे 'पगे - एके' अ 'नियंांगडी - नियागार्थिन भोक्षार्थी भोक्षंभा न्वानी छावाजा 'वय वयम्' अ 'धम्ममाराहगा-धर्म माराधक धर्मना आराधः छी तेम अडीओ छी 'अदुवा अथवा 'परतु'अहम्म-अधर्म'म्' अधर्मने ? 'आवज्जे- आपद्येरन्' प्राप्त री मे छी 'ते-ते' ते मोक्षार्थियो 'सव्वज्जु - सर्व जु कम्' गधी प्रारे सरस भागने 'न वये-न व्रजेयुः' प्राप्त श्री शता नथी 1201 અન્વયા 144 એજ પ્રમાણે કોઈ કોઇ અજ્ઞાનવાદીઓ માક્ષના અભિલાષી બનીને એવુ કહે છે અમે ધર્મ ના આરાધક છીએ પરન્તુ ખરી રીતે તેા તે અમનુ જ આચરણ કરતા હાય છે તેઓ સયમના માર્ગે ચાલી શક્તા નથી એટલે કે પેાતાને ધર્મના આરાધક
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy